________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------ मूलं [४१-४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [४१-४२]
दीप अनुक्रम [४१-४२]]
तेणेव उवागच्छति सातुयरे सयपुप्फे सदमल्ले सबोसहि सिद्धथए य गेण्हति गेमिहत्ता जेणेव णंदणवणे तेणेव उवागच्छति उवागन्छित्ता सक्तयरे जाव समोसहिसिडथए य सरसगोसीसचंदणं गिपहंति गिपिहत्ता जेणेव सोमणसवणे तेणेव उवागच्छंति सन्तुयरे जाव सबोसहि सिद्धत्थए य सरसगोसीसचंदणं च दिवं च सुमणदाम दद्दरमलयसुगंधिए य गंधे गिण्हंति गिणिहत्ता एगतो मिलायति २ता ताए उक्किट्ठाए जाव जेणेव सोहम्मे कप्पे जे गेव सूरियाभे विमाणे जेणेय अभिसेयसभा जे गेव सूरियाभे देवे तेगेव उवागच्छति उचागरिछना भूरिया देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कह जएणं विजएणं वडाविति वढावित्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेय उवट्ठति । तरण तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ अग्गमहिसीओ सपरिवारातो तिन्नि परिसाओ सत्त अणियाहिवइणो जाव अन्नेवि यहवे सरियाभविमाणवासिणो देवा च देवीओ य तेहिं साभाविएहि य वेउविएहि य वरकमलपइदाणेहि य सुरभिचरवारिपडिपुन्नेहिं चंदणकयचचिएहि आविड कंठेगुणेहि पउमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवन्नियाणं कलसाण जाव असहस्सेणं भोमिजाणं कलसाण सम्बोदएहिं सबमहिपाहिं सब्बतूपरेहिं जाव सब्बोसहिसिद्धत्थपहिय सविड्ढीए जावं वाइएणं महया २ इंदाभिप्तेएणं अभिसिंचंति, तए णं तस्स सूरियाभस्स देवस्स महयार इंदाभिसेए वद्दमाणे अप्पे
सूर्याभदेवस्य अभिषेकस्य वर्णनं
~208~