________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
--------------- मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[४०]
दीप अनुक्रम [४०]
बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायापविष्कम्भाभ्यां चखारि योजनानि वाहल्येन 'सबमणिमयी' इत्यादि पावत , तस्याश्च मणिपीठिकाया उपरि अमहदेक देवशयनीय प्रशत, तस्य स्वरूपं यथा सुधर्मायाँ सभायां देवशयनीयस्य, तस्या अप्युपपातसभाया उपरि अष्टाष्टमङ्गलकादीनि पाग्वत् । 'तासे ण' मित्यादि, तस्या
उपपातसभाया उत्तरपूर्वस्यां दिशि महानेको हुदः प्रज्ञप्तः, स चैकं योजनशतमायापतः पश्चाशत् योजनानि विष्कम्भतो ॐदश योजनान्युद्वेधेन 'अच्छे रपयामयकूले' इत्यादि नन्दापुष्करिण्या इव वर्णनं निरवशेष वक्तव्य, ‘से ण'
मित्यादि, स हद एकया पावरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, पद्मवरवेदिकावर्णनं वनखण्डवर्णनं च प्राग्वत् , सस्य इदस्य त्रिदिशि-निसषु विशु पिसोपानपतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानतिरूपकाणां तोरणानां च वर्णनं प्राग्वत् , तस्य च हास्य उत्तरपूर्वस्यां दिशि अत्र महत्येका अभिषेकसभा प्रज्ञप्ता, सा च सुधर्मसभावत्
प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिप्रकारेण तायद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं नथैव उल्लोकवर्णनं भूमिभागवर्णनं MIच तावत् थावन्मणीनां रूपः, तस्या अभिपेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका || | प्रज्ञप्ता, साऽन्यष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि वाइल्यतः 'सबरयणामयी' इत्यादि प्राग्वत, तस्या
मणिपीठिकाया उपरि अत्र महदेके सिंहासन, सिंहासनवर्णकः प्राग्वत् , नवरमत्र परिवारभूतानि भद्रासनानि च वक्तव्यानि, का तस्मिंश्च सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकभाण्डम्-अभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, 'तीसे णं अ-10
भिसेयसभाए अमंगलका' इत्यादि प्राग्वत् , तस्याश्च अभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका अलङ्कार
REaratana
Rajamuraryorg
~202~