________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
--------------- मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
जिनस
ध्यादीना
पूजा
प्रत
कतव्यता. ॥ सू०४१
सूत्रांक
[४०]
श्रीराजप्रश्नी | सभा प्रज्ञप्ता, सा चाभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेण तावदकच्या यावद् परिचार- मलयगिरी- सिंहासनं, तत्र सूर्याभस्य देवस्य अलङ्कारिक-अलङ्कारयोग्य भाष्डं संनिक्षिप्तमस्ति, शेष भाग्वत् । तस्याश्च अलङ्कारसमाया या दृचिः
उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा च अभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णनम॥९७॥ कारेण तोवद्वक्तव्या यावत् सिंहासन सपरिवार, सत्र महदेकं पुस्तकरत्नं सन्निक्षिप्तमस्ति, तस्य च पुस्तकरत्नस्य अयमेत
द्रपो 'वर्णावासो' वर्णकनिवेशः प्राप्तः, रिष्ठमय्यौ-रिष्ठरत्नमय्यौ कम्बिके पृष्ठके इति भावः, रत्नमयो दवरको यत्र पत्राणि प्रोतानि सन्ति, नानामणिमयो ग्रन्थिः दवरकस्यादौ येन पत्राणि न निर्गच्छन्ति, अङ्करत्नमयानि पत्राणि,
नानामणिमयं लिव्यासनं, मपीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मपीभाजनसत्का, रिष्ठरत्नमयं उपरितनं तस्य छादन, सारिष्टमयी-रिष्ठरत्नमयी मयी, वज्रमयी लेखनी, रिष्ठमयान्यक्षराणि, धार्मिक लेख्य, कचित्-'धम्मिए सत्थे' इति पाठः, तत्र
धार्मिक शास्त्रमिति व्याख्येय, तस्याच उपपावसभाया उत्तरपूर्वस्यां दिनि महदेकं वलिपीठं प्रज्ञत, तचाष्टौ योजनानि आयामविष्कम्भतः चत्वारि योजनानि वाहल्यतः सर्वरत्नमयं 'अच्छ' मित्यादि प्राग्वत् । तस्य च बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत् (मू. ४०)॥ तदेवं यत्र याहारूपं च सूर्याभस्य देवस्य विमानं वत्र ताहन चोपवणित, सम्पति सूर्याभो देव उत्पन्न: सन् यदकरोत् यथा च तस्याऽभिषेकोऽभवत् तदुपदर्शपति
तेणं कालेणं तेणं समएणं सूरियाभे देवे अहुणोववष्णमित्तए चेव समाणे पंचविहाए पजत्तीए
दीप अनुक्रम [४०]
॥ १७॥
REatinitititel
amuraryorg
~203~