________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३९]
दीप अनुक्रम
अष्टशतं चूर्णच रीणामष्टशतं गन्धचङ्गरोणामष्टशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं सिद्धार्थचोरीणामष्टशत लोमहस्तचङ्गेरीणां, अष्टशतं लोमहस्तकानां, लोमहस्तकं च मयूरपुच्छपुअनिफा, अष्टशतं पुष्पपटलकानामेवं माल्यचूर्णगन्धवस्त्राभरणसिदार्थकलोमहस्तकपटलकानामपि प्रत्पेकं २ अष्टशतं वक्तव्यं, अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टयतं तेल| समुद्रकानामष्टशत कोष्ठसमुद्र कानामहशतं पत्रसमुद्गकानामष्टशतं चोयकसमुद्गकानामष्टशतं तगरसमुद्गकानामशतमेलासमु
द्गकानामष्टशतं हरितालसमुद्गकानामष्टशतं हिलकसमुद्गकानामष्टशतं मनःशिलासमुद्गकानामशतमअनसमुद्गकानां स|ण्यिपि अमृनि तैलादीनि परमसुरभिगन्धोपेतानि, अष्ठशतं ध्वजानाम् , अत्र सङ्ग्रहणिगाथा-"चंदणफलसा भिंगारमा य
आयसया य थाला य। पातीई सुपइट्टा मणगुलिका वायकरगा य॥१॥ चिचा रयणकरंडा हयगयनरकंठगा य चंगेरी। पढलगसीहासणछत्त चामरा समुग्गक नया य ॥२॥ अष्टशवं धूपकडुच्छुकानां संनिक्षितं तिष्ठति, तस्य च सिहायतनस्य उपरि अष्टायष्टौ मङ्गलकानि ध्वजच्छनातिच्छत्रादीनि तु पाग्यत् ॥ (मू०३९)॥
तस्सणं सिद्धायतणस्स उत्तरपुरच्छिमेणं एत्य ण महेगा उववायसभा पग्णता, जहा सभाए सुहम्माए तहेव जाव मणिपेडिया अट्ठजोयणाई देवसपणिज तहेव सथणिज्जवण्णओ अट्टमंगलगा झया छत्तातिपछत्ता। तीसे ण उववायसभाए उत्तरपुरच्छिमेणं एस्थणं महेगे हरए पण्णते एग जोयणसयं आयामेणं पण्णास जोयणाई विक्खंभेणं दस जोयणाई उद्देणं तहेच, तस्स णं हरयस्स उत्तरपुरछिमे ण एत्थ णं महेगा अभिसेगसभा पण्णत्ता, मुहम्मागमएणं जाव गोमाणसियाओ मणिपेठिया
[३९]
सिध्धायतन (जिनालय) एवं शाश्वत-जिन प्रतिमाया: वर्णनं
~200~