________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सत्रांक
[३९]
दीप अनुक्रम
श्रीराजप्रश्नी तिसेकाः अङ्कमयान्यक्षीणि अन्तर्लोहिताक्षप्रतिरेकानि रिष्ठरत्नमयानि अक्षिपत्राणि रिष्ठरत्नमय्यो ध्रुवः कनकमयाः कपोलाः सहायतन मलयगिरी
कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वनमय्यः शीर्षघटिकाः तपनीयमय्यः केशान्तकेशभूमयः, केशन्तिभूमयः केशभू- या दृचिः
जिनप्रतिमा मयश्चेति भावः, रिष्ठमया उपरि मूर्द्धमा:-केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका उत्रधारमनिमा हिमरजत हुन्देन्दुप्रकाश * वर्णन ॥ ९५॥ सकोरेण्टमाल्या विधवलयातपत्रं गृहीत्वा सलीलं धरन्ती तिष्ठति, तथा तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्ययोद्ववेचा- ०३९
मरधारपतिमे मासे, वे च 'चंदप्पभवयरवेरुलियनानामणिरयणखचियचित्तदंडाओ' इति चन्द्रप्रभा-चन्द्रकान्तो IY व वैडूर्यं च प्रतीतं चन्द्रमभवजौहर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपावित्रा-नानाप्रकारा |
| दण्डा येषां तानि तथा, सूबे खीत्वं प्राकृतस्वात, 'सुहमरययदीहवालाउ' इति सूक्ष्मा रजतमया दीर्घा पाला येषां तानि तथा 'संखककुंददगरयअमयमहियफेणपुंजसन्निकासाओ धवलाओ' इति प्रतीतं, चामराणि गृहीत्वा सलील वीजयन्त्यस्तिष्ठन्ति, ताच 'सबरयणामईओ अच्छाओ' इत्यादि भाग्वत् , 'तासि ण' मित्यादि, तासां जिनप्रतिमानां पुरतो वे वे नागमतिमे वे दे यक्षपतिमे द्वे वे भूतप्रतिमे द्वे वे कुण्डधारप्रतिमे सन्निक्षिप्ते तिष्ठतः, तस्मिंश्च देवच्छन्दके तासां | जिनमतिमानां पुरतः अष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं मङ्गलकलशानोमष्टशतं भृकाराणामहशतमादर्शानामष्टशत | स्थालानामष्टशतं पात्रीणामष्टशत मुमतिष्ठानामष्टशतं मनोगुलिकानां-पीठिकाविशेषाणामहशतं बातकरकाणामष्टशतं चित्राणां रत्नकरण्डकाणामष्टशतं हयकण्ठानामष्टशतं गजकष्ठानां अष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशनं कृपभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचौंरीणां, मुकुलानि पुष्पाणि अथितानि माल्यानि,
| ॥ ९५॥
[३९]
SHARERatininthly
miuaryou
सिध्धायतन (जिनालय एवं शाश्वत-जिन प्रतिमाया: वर्णनं
~199~