________________
आगम
(१३)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम [३९]
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
मूलं [३९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञप्तम, एक योजनशतमायामतः पञ्चाशत् विष्कम्भता द्वासप्ततिर्योजनान्यूर्ध्वमूच्चैस्त्वेनेत्यादि सर्व सुधर्मावित् वक्तव्यं यावत् गोमानसीवक्तव्यता, तथा चाह - ' सभागमएण जाव गोमाणसियाओ' इति, किमुक्तं भवति ? - यथा सुधर्मायाः सभायाः पूर्वदक्षिणोत्तरवर्त्तीनि त्रीणि द्वाराणि तेषां च व्दाराणां पुरतो मुखमण्डपाः तेषां च मुखमण्डपानां पुरतः प्रेक्षागृहमण्डपाः तेषां प्रेक्षागृह मण्डपानां पुरतचैत्यस्तूपाः समतिमाः तेषां च चैत्यस्तूपानां पुरतः चैत्यवृक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः तेषामपि पुरतो नन्दापुष्करिण्यस्तदनन्तरं गुलिका गोमानस्यथोक्ताः तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेषं वक्तव्यं, उल्लोकवर्णनं भूमिभागवर्णनं च माग्वत्, तस्स ण' मित्यादि, तस्य सिद्धायतनस्यान्तर्वहुमध्यदेश भागेऽत्र महत्येका मणिपीठिका मझता, सा षोडश योजनाम्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्यतः 'सङ्घमणिमयी ' त्यादि मास्तु । ' तीसे णमित्यादि, तस्याश्च मणिपीटिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः, स च षोडश योजनान्यायामविष्कम्भाभ्यां साविरेकाणि षोडश योजनान्यूर्ध्वमुचैस्त्वेन 'सवरयणामए' इत्यादि प्राग्वत्, तत्र च देवच्छन्दके 'अष्टशतं' अष्टाधिकं शतं जिन प्रतिमानां जिनोत्सेधप्रमाणमात्राणां, पश्चधनुःशतप्रमाणानामिति भावः, सन्निक्षिप्तं तिष्ठति । 'तासि णं जिणपडिमाण'मित्यादि, तासां जनप्रतिमानामयमेतद्रूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञतः, तपनीयमयानि हस्ततलपादतलानि अङ्करत्नमया अन्तः- मध्ये लोहिताक्षरत्नम तिसेका नखाः कनकमया जङ्घाः कनकमयानि जानि कनकमया ऊरवः कनकमथ्यो गात्रयष्टयः तपनीयमया नाभयो रिमय्यो रोमराजयः तपनीयमयाः चुचुकाः- स्तनाग्रभागाः तपनीयमयाः श्रीवृक्षाः शिलामबालमयाविद्रुममया ओष्ठाः स्फटिकमया दन्ताः तपनीयमया जिह। तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तर्लोहिताक्षम
सिध्धायतन [ जिनालय) एवं शाश्वत- जिन प्रतिमायाः वर्णनं
For Palata Use Only
~ 198~
nerary.org