________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
--------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
शुल्कमहेन्द वज चोप्पा
प्रत
अलवर्णनम्
०३८
सत्रांक
[३८]
श्रीराजमनीन संदृतं रक्तांकसंवतं अत एवं सुरम्य 'पासाइय' इत्यादिपदचतुष्टयं माग्वत् ॥ (मू०३७)॥ मलयगिरी
तस्स ण देवसयणिज्जस्स उत्तरपुरच्छिमेणं महेगा मणिपेढिया पण्णत्ता, अट्ठ जोयणाई आयामया वृत्तिः
विक्खंभेणं चत्तारि जोअणाई बाहल्लेणं सबमणिमयी जाव पडिरूवा, तीसे ण मणिपेढियाए उवरि ॥९३ ॥
पत्थ ण महेगे खुट्टए महिंदज्झए पपणत्ते, सर्दि जोयणाई उर्दू उच्चत्तेणं जोयणं विक्खंभेणं यारामया बहलढसंठिपसुसिलिट्ठजावपडिरूवा, उवरि अदृहमंगलगा झया छत्तातिच्छत्सा, तस्स खुदागमहिदमयस्स पश्चस्थिमेणं एत्थ णं सूरियाभस्स देवस्स चाप्पाले नाम पहरणकोसे पन्नत्ते सदवारामए अच्छे जाव पडिरूवे, तस्थ णं सरियाभस्स देवस्स फलिहरयणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिट्ठति, उज्जला निसिया सुतिक्खधारा पासादीया ४। सभाए णं सुहम्माए उवरिं अट्ठमंगलगा झया छत्तातिच्छत्ता ।। (सू०३८)
'तस्स ण' मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाटी योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सबमणिमयी' इत्यादि पाम्बत् , तस्याच मणिपीठिकाया उपरि भ्रष्टको महेन्द्रध्वजः ममः, तस्य प्रमाणे वर्णकश्च महेन्द्रध्वजयद्वक्तव्यं, 'तस्स ण' मित्यादि तस्य क्षुल्लकमहेन्द्रध्वजस्य पश्चिमायापत्र सूर्याभस्य देवस्य महानेका चोप्पालो नाम पहरणकोश:-पहरणस्थानं प्रज्ञप्तं, किविशिष्ट ? इत्याह-"सदबहरामए अच्छे जावपडिरुवे' इति माग्वत्, 'तत्थ ण ' मित्यादि, तत्र चोप्पालकाभिधाने पहरणकोशे बहूनि परिवरत्नखड़गदा
दीप अनुक्रम [३८]
~195