________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सत्रांक
[३८]
दीप अनुक्रम [३८]
धनु प्रमुखादीनि प्रहरणरत्नानि सनिक्षिप्तानि तिष्ठन्ति, कथंभूतानीत्यत आह-सुजनलानि-निर्मलानि निशितानि-अतितेजितानि अत एव तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत , तस्याश्च सभायाः सुधर्माया उपरि बहून्यष्टावष्टों मङ्गलकानीत्यादि सर्व पाग्वद्वक्तव्यम् ॥ (सू०३८)
सभाए णं सुहम्माए उत्तरपुरच्छिमेणं एत्थ णं महेगे सिहायतणे पपणते, एग जोयणसयं आया. मेणं पन्नासं जोयणाई विक्खंभेणं धावत्तरि जोयणाई उड्ढे उच्चत्तेणं सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स णं सिहायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेडिया पण्णत्ता, सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं, तीसे णं मणिपेढियाए उपरि एत्थ णं महेगे देवछदए पण्णते,.सोलस जोयणाई आयामविक्खंभेणं साइरेगाई सोलस जोयणाई उडू उच्चत्तेणं सब्वरयणामए जाब पडिरूवे, एत्य णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्प माणमित्ताणं संनिखित्तं संचिति, तासि णं जिणपडिमाणं इमेयारवे वण्णावासे पण्णत्ते, तंजहातवणिजमया हत्थतलपायतला अंकामयाई नक्खाई अंतोलोहियक्वपडिसेगाई कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गायलट्ठीओ तवणिजमयाओ नाभीओ रिहामइओ रोमराइओ तवणिज्जमया चुचूया तवणिज्जमया सिरिवच्छा सिलप्पवालमया ओढा फालियामया देता तवणिज्जमईओ जीहाओ तवणिज्जमया तालुया कणगामईओ नासिगाओ अंतो
| सिध्धायतन (जिनालय] एवं शाश्वत-जिन प्रतिमाया: वर्णनं
~196~