________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक [३७]
दीप अनुक्रम
वणोयतूल फासे मउते। (सू०३७)॥
'तस्स ण' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीटिका पझप्ता, सा च अष्टौ योजनान्पायामविष्कम्भाभ्यां चत्वाति योजनानि बाहल्येन 'सहमणिमया' इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया * उपरि अब महदेकं देवशयनीय प्रज्ञ, तस्य च देवशयनीयस्य अयमेतद्पो वर्णावासो-वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-नानामणि
मया प्रतिपादा-मूलपादानां प्रति विशिष्टोपट्टम्भकरणाय पादा प्रतिपादाः, सौवर्णिकाः सुवर्णमयाः पादाः-मूलपादा, नानामणिमयानि पादशीर्षकाणि जाम्बूनदमयानि गात्राणि-ईपादीनि वज्रमया-बजरत्नापूरिताः सन्धयः 'नानामणिमये विच्चे' इति
नानामणिमयं न्यून-विशिष्टवानं रजतमयी तूली लोहिताक्षमयानि 'बिब्बोयणा' इति उपधानकानि, आह च जीवाभिग* ममूलटीकाकारा-'विग्योयणा-उपधानकान्युच्यना' इति, तपनीयमय्यो गण्डोपधानिकाः, 'से णं देवसयणिज्जे' इत्यादि,
तद्देवशयनीयं सालिङ्गनवनिक-सह आलिङ्गनवा-शरीरप्रमाणेनोपधानेन यत् तत्तथा, 'उभओ बिब्बोयणे' इति उभयत:उभौ-शिरोऽन्नपादान्तावाश्रित्य विब्बोयणे-उपधानं यत्र तत् उभयतो बिब्बोयणं 'दुहतो उन्नते' इति उभयत उन्नत 'मज्झेणयगंभीरे' मध्ये नतं च तत् निम्नत्वात् गम्भीरं च-महचानतगम्भीर गङ्गापुलिनवालुकाया अबदालो-विदलनं पादादि
न्यासे अधोगमन मिति भावः तेन 'सालिसए' इति सदृशक गङ्गापुलिनवालुकावदानसशक, दृश्यते चायं प्रकारो इसतूल्याCI दिविति, तथा 'उयविय' इति विशि परिकर्मितं शोम-कासिकं दुकूल-वस्त्रं तदेव पट्टा उयवियक्षौमदकूलपट्टः स
प्रतिच्छदन-आच्छादनं यस्य तत्तथा ' आईणगरूयबूरनवणीयतूलफासे' इति प्राग्वत् , 'रत्तंसुयसंवुए' इति रक्तांशुके
[३७]
ARERIEatinnar
~194~