SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) --------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: माणवकस्तभदवशयनी यवर्णनम् या वृत्तिः प्रत सत्राक [३६] श्रीराजमश्नी प्राग्वत् , तेषु च रजतमयेषु सिक्केषु बहवो वज्रमया गोलवृत्ताः समुद्काः प्रज्ञप्ताः, तेषु च वजमयेषु समुद्केषु बहूनि जिनसक्- मलयगिरी-hd चीनि सनिक्षिप्तानि निष्ठन्ति, यानि सूर्याभस्य देवस्य अन्येषां च बहूनां वैमानिकानां देवानां देवीनां च अर्चनीयानि चन्दनः घम्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि बहुमानतः सत्करणीयानि वखादिना कल्याण मङ्गले देवतं चैत्यमितियुदधा पर्युपासनीयानि, 'तस्स ण चेइयखभस्स उचरि बहवे अट्टमंगलगा' इत्यादि पाग्वत् ॥ (सू०३६) तस्स माणचगस्स चेइयखभस्स पुरच्छिमेणं एत्य णं महेगा मणिपेडिया पण्णता, अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोअणाई पाहल्लेण सहमणिमई अच्छा जाव पडिरूवा, तीसे ण मणिपेढियाए उवरि एत्थ णं महेगे सीहासण०वण्णतो सपरिवारो, तस्स णं माणवगस्स चेइयखंभस्स पञ्चथिमेणं एत्व ण महेगा मणिपेढिया पण्णत्ता अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेण सबमणिमई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उचरिं एत्य णं महेगे देवसयणिज्जे पण्णते, तस्स में देवसयणिज्जरस इमेयारवे वपणाथासे पण्णचे, तंजहा--णाणामणिमया पडिपाया सोयन्निया पाया जाणामणिमयाई पायसीसगाई जंबूणयामयाई गत्तगाई णाणामणिमए विच्चे रययामया तूली तवणिजमया गंडोवहाणया लोहियक्खमया पिब्बोयणा, सेणं सयणिज्जे उभो बिन्योयणं दुहतो उपणते मज्झे णयगंभीरे सालिंगणवाहिए गंगापुलिनवालुयाउद्दालसालिसए सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रसुयसंवुए सुरम्मे आईणगरूयबूरण दीप अनुक्रम [३६] ॥१२॥ II४iluncierammaru ~193~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy