________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्रांक
[३६]
दीप अनुक्रम
पुष्करिणीनां प्रत्येकं त्रिदिशि त्रिसोपानप्रतिरूपकतोरणवर्णनं मागिव । 'सभाए णं सुहम्माए' इत्यादि, सभायां सुध.
आयामष्टचत्वारिंशन्मनोगुलिकासहस्राणि-पीठिकासहस्राणि मज्ञप्तानि, तद्यथा-पूर्वस्यां दिशि षोडश मनोगुलिकासहस्राणि, पोडश सहस्राणि पूर्वतः पोडश सहस्राणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहस्राणि उत्तरतः, तेष्वपि फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत्, सिक्कगवर्णन धूपघटिकावर्णन द्वारवत् । 'सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायाँ अष्टाचवारिंशत् गोमानसिका:-शय्यारूपस्यानविशेषास्तेषां सहस्राणि प्रजातानि, तद्यथा-घोडश सहस्राणि पूर्वत: षोडश में
सहस्राणि पधिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहस्राणि उत्तरतः, सास्वपि फलकवर्णन नागदन्तवर्णनं सिकगवर्णनं धूपVil घटिकावर्णनं च द्वारवत , 'सभाए णं सुहम्माए' इत्यादिना भूमिभागवर्णनं 'सभाए णं सुहम्माए ' इत्यादिना | all उल्लोकवर्णनं च प्राम्बत् , 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका *
प्रज्ञप्ता, पोडश योजनान्यायामविष्कम्भाभ्यां अष्टौ योजनानि बाहल्यतः सर्वरत्नमयी इत्यादि पावत् , नस्याच मणिपीठिकाया | Cउपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, पष्टियोजनान्यूर्ध्वमुचैस्त्वेन योजनमुद्देधेन योजनं विष्कम्भेण अष्टाचत्वारिं
शदस्रिक अडयालीसइकोडीए अडयालीसइविग्गहिए' इत्यादि सम्प्रदायगम्य, 'वहरामयवलठ्ठसंठिए' इत्यादि महेन्द्रध्व
जवत् वर्णनं निरवशेष तावद्वक्तव्यं यावत् 'सहस्सपत्तहत्थगा सबरयणामया जाव पडिरूवा' इति, तस्य च माणवकस्य चैत्यTII स्तम्भस्य उपरि बादश योजनानि अवगाद्य, उपरितनभागात दादश योजनानि वर्जयित्वेति भावः, अधस्तादपि द्वादश यो-।
जनानि वर्जयित्वा मध्ये पदिशति योजनेषु 'वहये सुवणरुप्पामया फलका' इत्यादि फलकवर्णनं नागदन्तवर्णनं सिककवर्णनं च
[३६]
~192~