________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
---------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
वीराजभनी मळयगिरीया चिः ॥ ९१ ॥
सत्रांक
[३६]
दीप अनुक्रम [३६]
यावनन्दिरक्षा मूलमन्ता कन्दमन्त इत्यादि सर्वमशोकपादपवर्णनायामिव तावद्वक्तव्यं यावत् परिपूर्ण लतावर्णन, 'तसि - मण्डपस्तूप मित्यादि, तेषां पैत्यक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि चैत्यस्तूप इव तावद्वक्तव्यं यावद्वाहवा मतिमाचत्य सहस्रपत्रहस्तकाः सर्वरत्नमया यावत् प्रतिरूपका इति, 'तेसि ण' मित्यादि, तेषां च चैत्यक्षाणां पुरतः प्रत्येक मणिपीठिका प्राप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्माभ्यां चत्वारि योजनानि चाहल्यतः 'सबरयणामईओ' इत्यादि ||
जिनसक्यो माग्वत्, तासां च मणिपीठिकानामुपरि प्रत्येक महेन्द्रध्वजाः मज्ञप्ता, तेच महेन्द्रध्वजाः पष्टियोजनान्य॒र्ध्वमुच्चैस्त्येन अर्द्धकोश-अईगव्यूतमद्वेषेन-अण्डत्येन अर्द्धक्रोश विष्कम्भतः 'बहरामयवलसंठियमुसिलिट्ठपरिघट्टमहसुपइडिया' इति वज्रमया-चत्ररत्नमया तथा री-वर्तुल लम्र-मनोई संस्थित-संस्थानं येषां ते वृत्तसहसंस्थितास्तथा मुश्लिष्ठा यया भवन्ति एवं TM | परिघृष्टा इव खरशाणया पाषाणप्रतिमेव सुश्लिएपरिपृष्टाः मृष्टाः मुकुमारशाणया पाषाणप्रतिमावत् सुपतिष्ठिता मनागपि चलनासंभवात् , ततो विशेषणसमासः, 'अणेगवरपंचवन्नकुडभीसहस्सपरिमंडियाभिरामा वाउध्धूयविजयवेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गगनतलमभिलंघमाणसिहरा पासाईया जावपडिरूवा' इति प्राग्वत् , 'तेसि ण' मित्यादि, तेषां महेन्द्रवजानामुपरि अष्टावष्टौ मालकानि बहवः कृष्णचामरध्वजा इत्यादि तोरणवत् सर्वं वक्तव्य, तेषां च महेन्द्रध्वजानां पुरतः प्रत्येक नन्दाभिधाना पुष्करिणी प्राप्ता, एक योजनशतमायामतः पश्चाशत् योजनानि विष्कम्भत द्वासप्ततियोजनान्यदेधेन-उपदोन, तासां च नन्दापुष्करिणीनां अछाओ सहाओ श्ययामयकूलाओ' इत्यादि वर्णनं माम्बत् , ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पद्मयरवेदिकया प्रत्येकं २ बनखण्डेन परिक्षिप्ताः, तासां च नन्दा
॥९ ॥
9-1104
REaratinidiRI
~191~