________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्रांक
[३६]
दीप अनुक्रम
CI ते वज्रमयमूला रजते सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्च विनिर्गता शाखा येषां ते रजतसुमतिष्ठितविडिमास्ततः
पूर्वपदेन कर्मधारयः समासा, 'रिद्वापयकंदे वेरुलियालखंधे' रिष्ठमयो-रिष्ठरत्नमयः कन्दो येषां ते रिष्ठमयकन्दाः, तथा | वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयः, 'सुजायवरजायरूबपढमगविसालसाला' सुजात-मूलद्रव्यशुद्धं वर-प्रधान यत् जातरूपं तदास्मकाः प्रथमका-मूलभूता विशालाः शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशाला: 'नानामणिरयणविविहसाहप्पसाहबेरुलियपत्ततवणिजपत्तविंटा' इति नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखा येषां ते तथा बैर्याणि-बडूयमयानि पत्राणि येषां ते तथा तपनीयमयानि परवन्नानि येषां ते तथा, ततः पूर्ववत् पदद्वयरमीलनेन 10 कर्मधारयः, 'जंपूणयरत्तमज्यसुकुमालपवालपल्लववरंकुरधरा' जाम्बूनदा-जाम्बूनदसुवर्णविशेषमया रक्ता-रक्तवर्णा मुदवः
मनोज्ञाः सुकुमारा:-सुकुमारस्पः पवाला-ईषदुन्मीलितपत्रभावाः पल्लवा:-संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्करा-प्रथममु-II मा द्भिद्यमाना अङ्कारास्तान धरन्तीति जाम्बूनदरक्तमदुसुकुमारपवालपल्लवाकरधराः 'विचित्तमणिरयणसुरभिकुसुमफलभरे-1x
णनमियसाला' इति विचित्रमणिरत्नमयानि यानि सुरभीनि कुसुमानि फलानि च तेषां भरेण नमिताः शाला:-शाखा येषां ते तथा, तथा सती-शोभना छाया येषां ते सच्छायाः, सती-शोभना प्रभा-कान्तियेषां ते सत्यभाः, अत एव सश्रीकाः, तथा सह उद्योतेन वर्तन्ते मणिरत्नानामुद्योतभावात् सोद्योता, अधिक नयनमनोनितिकरा अमृतरससमरसानि फलानि येषां ते तथा, 'पासाईया' इत्यादिविशेषणचतुष्टयं प्राग्वम् । एते च चैत्यक्षा अन्यैर्वहुभिस्तिलकलवकच्छत्रौपगशिरीषसप्तपर्णदधिपर्णलुधकधवलचन्दननीपकुटजपनसतालतमालप्रियालमियङ्गपारापतराजानन्दि सर्वतः समन्तात् संपरिलिप्ताः, ते च तिलका
[३६]
REaratinine
Ajunasaram.org
~190~