________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
---------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
मण्डपस्तुप
मलयनिरा
प्रत
सत्रांक
[३६]
दीप अनुक्रम [३६]
श्रीराजमणी मालकानि 'जाब सहस्सपचहत्थया' इति- यावत्करणा 'तेसिं चेइयमाणं उप्पि बहवे किण्हचामरज्झया जाच सुकिल्लचा- LAS
प्रतिमाचैत्य मरज्झया अच्छा सण्हा रुपपट्टवाइरदंडा जमलजामलगंधी सुरूवा पासाइया जाव पडिरूवा, वेसिं चेइयधूभाणं उणि पाये | या वृत्तिः
क्षेन्द्रध्वज छत्ताइच्छत्ता पढाया घंटाजुगला उप्पलहत्यगा जाव सयसहस्सपत्तहत्थगा सबरयणामया जाव पडिख्वा' इति, एतच्च समस्तं जिनसकयी ॥९॥ माग्वत् । 'तेसिण' मित्यादि, तेषां चैत्यस्तुपानां प्रत्येकं २'चउदिसि 'ति चतुर्दिशि-चतरपु दिक्षु एकैकस्यांनि
| दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिकाः प्रज्ञप्ताः अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि ||*०३६
वाहल्येन सर्वात्मना मणिमया अच्छा इत्यादि पावत, तासां च मणिपीठिकानामुपरि एकैकमतिमाभावेन चतस्रो ||| जिनमतिमा जिनोत्सेधप्रमाणमात्रा:, जिनोत्सेध उत्कर्पतः पश्च धनुशतानि जघन्यतः सप्त हस्ताः, इह तु पश्च धनुःशतानि संभाव्यन्ते, 'पलियंकसंनिसन्नाउ'इति पर्यङ्कासनसन्निषण्णाः, स्तूपाभिमुख्यः संनिक्षिप्ताः, तथा जगत्स्थितिस्वाभा
व्येन सभ्यग्निवेशितास्तिष्ठन्ति, तद्यथा-ऋषभा बर्द्धमाना चन्द्रानना वारिषेणा इति, 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां + पुरतः प्रत्येकं २ मणिपीठिकाः प्रज्ञाताः, ताव मणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाइल्यतः है'सबमणिमइओ' इत्यादि माग्वत, सासां च मणिपीठिकानामुपरि प्रत्येकं २ चैत्यक्षा अष्टौ योजनान्यूर्ध्वमुच्चस्त्वेनाईयो
जनमधेन-उण्डत्वेन द्वे योजने उच्चस्पेन स्कन्धः स एवाध योजनं विष्कम्भतया बहमध्यदेशभागे विडिमा-ऊर्ध्वं विनिर्गता | शाखा सा ऊर्ध्वमुचस्त्वेन षड् योजनानि अटो योजनानि विष्कम्भेन सर्वाग्रेण सातिरेकेणाष्टौ योजनानि प्रशप्तास्तेषां च
पा ॥९ ॥ चैत्यक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यया-बइरामयमूला स्ययसुषइट्ठियविडिमा' बजाणि-वज्रमयानि मूलानि येषां
Auditurary.com
~189~