________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्रांक
[३६]
दीप अनुक्रम
तिमधु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रजातानि, तद्यथा-एक पूर्वस्या के दक्षिणस्यामेकमुत्तरस्या, तानि च द्वाराणि प्रत्येकं पोटश २ योजनान्यूर्ध्वमुच्चैस्त्वेन अष्टौ योजनानि विष्कम्भत: 'तावइयं चेवेति तावन्त्येवाष्टौ योगनानीतिभावः प्रवेशेन, 'सेया वरकणगथूभिया' इत्यादि प्रागुक्तद्वारवर्णनं तदेव तावद्वक्तव्यं यावदनमाला इति, तेषां च द्वाराणां | पुरतः प्रत्येकं २ मुखमण्डपः प्रज्ञप्तः, ते च मुखमण्डपा एक योजनशतमायामतः पश्चाशत् योजनानि विष्कम्भतः सातिरेकाणि पोडश योजनानि ऊर्ध्वमुच्चैरत्वेन, एतेषामपि 'अणेगखंभसयसंनिविट्ठा' इत्यादि वर्णनं सुधर्मसभाया इव निरवशेष द्रष्टव्यं, वेषां च मुखमण्डपानां पुरतः प्रत्येकं २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, ते च प्रेक्षागृहमण्डपा आयामविष्कम्भोच्चैस्त्वैः प्राग्वत् तावद्वाच्यं यावन्मणीनां स्पर्श, तेषां च बहुरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ बजमयोऽक्षपाटकः प्रज्ञप्तः, तेषां च बञमयानामक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं २ मणिपीठिका अष्ट योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि चाइल्येन-पिण्डभावेन सर्वात्मना मणिमया: 'अच्छाओ' इत्यादि विशेषणजातं प्रागिव । तासां च मणिपीठिकानामुपरि प्रत्येक
सिंहासनं पक्षप्त, तेषां च सिंहासनानां वर्णनं परिवारश्च प्राम्बद्वक्तव्यः, तेषां च प्रेक्षागृहमाडपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येक २ मणिपीठिका पक्षप्ता, ताथ मणिपीठिकाः प्रत्येक | पोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि वाहल्येन सर्वात्मना मणिमयाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत , तासां च मणिपीठिकानामुपरि प्रत्येकं २ चैत्यस्तृपः प्रज्ञप्तः, ते च चैत्यस्तूपाः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि पोटश योजनान्यूर्ध्वमुच्चस्त्वेन संखके 'त्यादि तवर्णनं मुग, तेषां च चैत्यस्तूपानामुपर्यष्टावष्टौ स्वस्तिकादीनि
[३६]
~188~