________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
--------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
मण्डपस्तूप पतिमाचैत्य क्षेन्द्रध्वज जिनसकी
प्रत
सत्रांक
[३६]
दीप अनुक्रम [३६]
ना-अतिरमणीयतया द्रष्टुणां प्रत्यभिमुखं उत्-पायल्येन स्थिता सकतेव सुकृता निपुणशिल्पिरचितेतिभावा, अभ्युद्गता चासौ श्रीराजप्रश्नी मलयगिरी- सुकृता च अभ्युद्गतमुकता बनवेदिका-द्वारमुण्डिकोपरि वज्ररत्नमया वेदिका तोरणं च अभ्युद्गनमुकृतं यत्र सा तथा, वराभि:या वृत्तिः
| प्रधानाभिः रचिताभिः रविदाभिर्वा शालिभञ्जिकाभिः मुश्लिष्टाः-संबद्धा विशिष्ट-प्रधान लाह-मनोज्ञ संस्थित-संस्थानं येषां वे
विशिष्टलष्टसंस्थिताः प्रशस्ता:-प्रशंसास्पदीभूता वैडूयस्तम्भा-वैडूर्यरत्नमयाः स्तम्मा यस्यां सा सथा, वररचितशालभलिका- ॥८९॥ सुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यस्तम्भास्ततः पूर्वपदेन कर्मधारयः समासः, तथा नानामणिकनकरत्नानि खचितानि यत्र
| स नानामणिकनकरत्नखचितः, क्तान्तस्य परनिपातः सुखादिदर्शनात, नानामणिकनकरत्नखचित उज्ज्वलो-निर्मलो बहु
समः-अत्यन्तसमः मुविभक्तो निचितो-निविदो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकखचितरत्नोज्ज्वलबहसमसु* विभक्त (निचित्त) भूमिभागा, 'इहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवण लयपउमलयभत्तिचिता
खंभुन्गयवरवेइयाभिरामा विज्ञाहरजमलजुगलजंतजुत्ताविच अचीसहस्सयालिणीया रूवगसहस्सकलिया भिसिमीणा भिभिसमीणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणभियागा नानाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरा धवला मरीइकवर्ष विणिम्मुयंती लाउल्लोइयमहिया गोसीससरससुरभिरत्तचंदणदहरदिन्नपंचगुलितला उपचियचंदणकलसबंदणघटसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउल वावग्यारियमच्छदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फर्पुनीवयारकलिया कालागुरुपवरकुंदुरुकतुरुकधूवडज्झतमघमतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधवहिभूया अच्छरगणसंघसंविकिण्णा दिवतुडियसहसंपणादिया सवरयणामया अच्छा जाव परिख्या इति माग्वत् । 'सभाए ण' मित्यादि, सभायाश्च सुधर्मायाखिदिशि
॥८९॥
~187~