SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) ---------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूत्रांक [३६] दीप अनुक्रम क्खंभेणं अङ्क जोषणाई बाहल्लेणं सघमणिमयी जाव पडिरूवा, तीसे ण मणिपेढियाए उरि एत्य ण माणथए चेइयखंमे पपणत्ते, सर्दि जोयणाई उ उच्चचेणं जोयण उबेहेणं जोयणं विक्खंभेण अडयालीसं असिए अड्यालीसं सइकोडीए अडयालीसं सइविग्गहिए सेसं जहा महिंदमयस्स, माणवगस्स ण चेइयखभस्स उवरि वारस जोयणाई ओगाहेता हेहावि पोरस जोयणाई बज्जेचा मज्झे बत्तीसाए जोयणेसु एत्थ णं बहवे सुबष्णरुप्पमया फलगा पण्णता, तेसु णं सुवण्णरुप्पामएसु फलएसु वहये वइरामया णागदंता पणत्ता, तेसु णं वइरामएसु नागर्दतेसु बहवे रयथामया सिकगा पणत्ता, तेसु णं रथयामएस सिक्कएसु बहवे बहरामया गोलवरसमुग्गया पण्णता, तेसु णं वयरामएस गोलवासमुग्गएसु बहवे जिणसकहाती संनिखिचाओ चिट्ठति । तातो णं सूरियाभस्स देवस्स अन्नेसिं च बहणं देवाण य देवीण य अञ्चणिजाओ जाय पज्जुवासणिजातो माणवगस्स चेइयखंभस्स उवरि अढ मंगलगा झवा छत्ताइच्छता ॥ (सू०३६) 'तस्स ण 'मित्यादि, तस्य मूलपासादावतंसकस्य 'उत्तरपुरच्छिमेणं 'ति उत्तरपूर्वस्यामीशानकोणे इत्यर्थः अत्र सभा सुधर्मा प्रज्ञप्ता, सुधर्मा नाम विशिष्टरछन्द कोपेता, सा एक योजनशतमायामतः पश्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनानि ऊर्ध्व मुस्त्येन, कथंभूता सा ? इत्याह-'अणेगे 'त्यादि, अनेकस्तम्भवतसन्निविष्टा 'अन्भुग्गयसुकयवयरवेइ यातोरणवररइयसालिभंजियासुसिलिट्टविसिहलसंठियपसत्यवेरुलियविमलखंभा' इति, अभ्यु [३६] murary.org ~186~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy