________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
----------- मूलं [३१-३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजमणी सायगिराया दृत्तिः ।
प्रत सूत्रांक [३१-३२]
॥८
॥
दीप
परखा अप्प आयसासणसठिया अप्पेगइया उसभासगसैठिया अपेगइया सिहासणसंठिया अप्पेगइया पउमासणसंठिया सूर्याभ इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिन्हानि विशिष्टनामानि च बराणि-प्रधानानि शयनानि मानवणन | आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः, कचित् 'मांसलसुघट्टबिसिहसंठाणसंठिया' इति | पाठा, तवान्ये च बहवः शिलापट्टकाः मांसलाः अकठिना इत्यर्थः सृष्टा अतिशयेन महणा इतिभावः विशिष्टसंस्थानसंस्थिताश्चेति, 'आईणगरूयचूरनवणीपतृलफासमउया सबरयणामया अच्छा जाव पहिरूवा' इति, प्राग्वत् , तत्र तेषु उत्पादपर्वतादिगतइंसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथ्वीशिलापट्टकेषु णमिति पूर्ववत् बहवः सूर्याभविमानबासिनो देवा देव्यश्च यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्तन्ते न तु निद्रां कुर्वति, तेषां देवयोनिकत्वेन निद्राया। अभावात् , तिष्ठन्ति-ऊर्ध्वस्थानेन वर्तन्ते निषीदन्ति-उपविशति तुयटुंति-वरवर्तनं कुर्वन्ति, वामपार्बत: परात्य दक्षिणपानावतिष्ठन्ति दक्षिणपार्वतो वा परात्य वामपानेति भावः, रमन्ते-रतिमावघ्नन्ति ललन्ति-मनईप्सितं यथा भवति तथा वर्तन इति भावः, क्रोडन्ति-यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति मोहन्ति-पैथुनसेवा कुर्वन्ति इत्येवं 'पुरापोराणाण' मित्यादि पुरा-पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत एव पौराणानां मुचीर्णाना-मुचरितानां, इह सुचरितजनितं कर्मापि कार्य कारणोपचारात् मुचरितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितजनितानामिति, तथा सुपराकान्तानां, अत्रापि कार्य कारणोपचारात् सुपराक्रान्तिजनितानि सुपराक्रान्तानि इत्युक्तं, किमुक्तं भवति -सकलसवमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुप
अनुक्रम [३१-३२]
॥८
॥
मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० ३१-३२ स्थाने सू० ३० मुद्रितं सूर्याभविमानस्य वर्णनं
~169~