________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय" - उपांग सूत्र-२ (मूलं+वृत्ति:)
------------ मूलं [३१-३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१-३२]
दीप
* नानीति भावः, शालागृहकाणि-पट्टशालामधानानि, जालगृहकाणि-गवाक्षयुक्तानि गृहकाणि, कुमुमगृहकाणि-कुसुपर करो
पचितानि गृहकाणि, चित्रगृहकाणि-चित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणि-गीतनृत्ययोग्यानि गृहकाणि आदर्शगृहकाणि-आदर्शमयानीव गृहकाणि, एतानि च कथंभूतानीत्यत आह-सवरयणामया' इत्यादि विशेषणकदम्बकं पाग्वत् । 'तेसि ण' मित्यादि, तेषु आलिगृह केषु याबदादर्शगृहकेषु, अत्र यावत्शब्दात् मालिगृहकादिपरिग्रहा, 'बहूनि हंसासनानि' इत्यादि माग्वत् । 'तेसि ण 'मित्यादि, तेषु वनखण्डेषु तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासंतीमण्डपका दधिवासुकामण्डपकाः, दधिवासुका-वनस्पतिविशे| पस्तन्मया मण्डपका दधिधामुकामण्डपकाः, सूरुल्लिरपि बनस्पतिविशेषः तन्मया मण्डपकाः२, ताम्बूली-नागवल्ली तन्मया |X मण्डपकास्तांबूलीमण्डपकाः, नागो-मविशेषः, स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा चा न प्रम
ता सा लतेत्यभिधीयते नागलतामयामण्डपका नागलवामण्डपकाः, अतिमुक्तमण्डपका:, 'अप्फोया' इति वनस्पति विशेषस्तन्मया 2 मण्डपका अफोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामण्डपकाः, एते च कथंभूता इत्या-
ह-'सबरयणामया' इत्यादि प्राग्वत्। 'तेसि ण 'मित्यादि, तेषु जातिमण्डपकेषु यावन्मालुकापण्डपकेषु जावशब्दात् यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः प्रज्ञप्तास्तद्यथा-अप्येकका हंसासनवत् संस्थिता इंसासनसंस्थिता यावद-18 प्येकका दिक्सौवस्तिकासनसंस्थिताः, यावत्करणात् 'अप्पेगड्या हंसासणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उणयासणसंठिया अप्पेगइया पणयासणसं दिया अप्पेगइया दीहासणसंठिया अपेगइया भद्दासणसैठिया अप्पेगइया
अनुक्रम [३१-३२]
REnications
S
uniorary.orm
सूर्याभविमानस्य वर्णनं
~168~