________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------ मूलं [३१-३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१-३२]
दीप
राक्रमजनितानामिति, अत एव शुभानां शुभफलानां, इह किंश्चिदशुभफलपपि इंद्रियमतिविपर्यासात् शुभफलं प्रतिभासते ततस्ताविकशुभत्वविपत्यर्थमस्यैव पर्यायशब्दमाह-कल्याणानां, तच्चया तथाविधविशिष्टफलदायिनां, अथवा कल्याणानां अनपिशमकारिणां कल्याणरूपं फलविपाक 'पञ्चणुब्भवमाणा' प्रत्येकमनुभवन्तो विहरन्ति-आसते ।। (मू०३२)॥
तेसि णं वणसंडाणं बहमज्झदेसभाए पत्तेयंर पासायवडंसगा पण्णता, ते णं पासायवडेंसगा पंचजोयणसयाई उडू उच्चत्तेणं अडाइजाई जोयणसयाई विक्खंभेणं अम्भुग्गयमूसियपहसिया इव तहेव बहुसमरमणिज्जभूमिभागो उल्लोओ सीहासणं सपरिवारं, तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओमद्वितीया परिवसति, तंजहा-असोए सत्तपणे चंपए चूए। सूरियाभस्साणं देवविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, संजहा-वणसंडविहणे जाव बहवे बेमाणिया देवा देवीओ य आसयंति जाव विहरंति, तस्स गं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसे एत्थ गं महेगे उचगारियालयणे पण्णते, एग जोयणसयसहस्सं आयामविक्खंभेणं तिणि जीय
सयसहस्साई सोलस सहस्साई दोणि य सत्तावीसं जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अगुलं च किंचिविसेसूर्ण परिक्खेवेणं, जोयणचाहलेणं, सपजंबूणयामए अच्छे जाव पडिरूवे ॥ (सू०३३)॥ 'तेसिण' मित्यादि, वेषां वनखण्डानां बहुमध्यदेशभागे प्रत्येक प्रत्येक प्रासादावतंसका इति, अवतंसक इव-शे
अनुक्रम [३१-३२]
REaratining
सूर्याभविमानस्य वर्णनं
~170~