________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------ मूलं [३१-३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१-३२]
दीप
श्रीराजप्रश्नी
लाउ' इति संछन्नानि-जलेनान्तरितानि पत्रविसमृणालानि यासु ताः संलन्नपत्रविसमृणालाः, इह बिसमृणालसाहचर्यात् FTण मलयगिरीया वृत्तिः
पत्राणि पमिनीपत्राणि द्रष्टव्यानि, विसानि-कन्दाः मृणालानि-पानाला, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रैः केसरैः-केसरमधानः फुल्ली-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतप
मु०३० ॥ ७८॥18 प्रसहस्रपत्रकेसरफल्लोपचिताः, तथा षट्पदैः भ्रमरैः परिभुज्यमानकमला:, तथा अच्छेन-स्वरूपतः स्फटिकवत् शुद्धेन |
विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा पडिहत्या-अतिरेकिता अतिप्रभूता इत्यर्थः 'पडिहत्यमुद्रमाय अतिरिययं जाणमाउण्ण' मिति वचनाव, उदाहरणं चात्र-'घणपदिहत्यं गपणं सराइ नवसलिलबद्ध-17) मायाई । अइरेइयं मह उण चिंताए मण तहं विरहे ॥१॥ इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः परिहत्यभ्रमनमत्स्यकच्छपाः, IA तथा अनेकैः शकुनिमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनकाविचरितास्ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सर-पक्तिपर्यन्ताः 'प्रत्येकं प्रत्येक प्रति प्रत्येकमत्राभिमुख्ये प्रतिशब्दस्ततो वीप्साविवक्षायां पश्चात्मत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः, प्रत्येकं प्रत्येक वनखण्डपरिक्षिप्ताः, 'अप्पेगइयाउ इत्यादि, अपिढिार्थ वाढमेकका:-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासांता आसवोदका, अप्येकका वारुणस्य-वारुणसमुद्रस्येव उदकं यासांता बारुणोदकाः, अप्येकका क्षीरमिव उदकं यासां ताः क्षीरोदकाः, अप्येकका घृतमिव उदकं यासां ता घृतोदकाः, अप्येककाः क्षोद इव-इक्षुरस इत्र उदकं यासां वाः क्षोदोदकार, अप्येकका स्वाभाविकेन उदकरसेन भवताः, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वछ । 'तासि ण' मित्यादि, तासां क्षुल्लिकानां वापीनां यावद्वि
॥७ ॥
अनुक्रम [३१-३२]
मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० ३१-३२ स्थाने सू० ३० मुद्रितं
सूर्याभविमानस्य वर्णनं
~165