SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) ------------- मूलं [३१-३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३१-३२] दीप क्तयः तथा येषु सरासु पङ्तया व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरम्पतिः ता बहन्यः सरासर पतयः, तथा विलानीव विलानि-कूपास्तेषां पङ्क्तयो बिलपङ्क्तयः, एताच सर्वा अपि कथंभूता इत्याइ-अच्छा:-स्फटिकवद्दहिर्निर्मलपदेशाः श्लक्ष्णा:-दलक्ष्णपुद्गलनिष्पादितबहिम्मदेशाः लक्ष्णदलनिष्पन्नफ्टवत् , तथा रजतमयं-रूप्यमयं कूल यासा ता रजतमयकूला:, तथा समं न गाभावात् विषमं तीरं-तीरवर्तिजलापूरितं स्थानं यास ताः सपतीराः, तथा वनपयाः पाषाणा यासां ता वनमयपापाणाः, तथा तपनीय-हेमविशेष: तपनीयमयं तले यासां वास्तपनीयतला, तथा "सुवष्णसुजझरययवालुयाउ' इति सुवर्ण-पीसकान्ति हेम मुम्भ-रूप्यविशेषः रजतं-प्रतीतं तन्मया बालुका यासु ताः सुवर्णमुम्भ रजतवालुकाः, 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्यमणिमयानि स्फटिकपटलमयानि च प्रत्यवतटाall नि-तटसमीपवर्तिनः अत्युन्नतप्रदेशा यासां ता वैडूर्यमणिस्फटिकपटलपत्यवतटाः, 'सुओयारसुउत्ताराउ' इति | मुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः मुखावतारा! तथा मुखेन उत्तारो-जलमध्याहहिनिर्गमनं यासु ताः मुखो*ातारास्ततः पूर्वपदेन विशेषणसमासः, 'नानामणितित्थसुबहाउ' इति नानामणिभिा-नानाप्रकारैर्मणिभिस्तीर्थानि | मुबद्धानि यासां ना नानामणितीर्थसुबद्धाः, अत्र बहुव्रीहावपि तान्तस्य परनिपातः मुखादिदर्शनाद् प्राकृत शैलीवशावा |'चउकोणाउ' इति चत्वारः कोणा यासां ताश्चतुम्कोणा, एतच्च विशेषणं वापी: कूपांच प्रति द्रष्टव्यं, तेषामेव चतु कोणत्वसंभवात् न शेषाणां, तथा आनुपूर्पण-क्रमेण नीचैस्तराभावरूपेण सुष्टु-अतिशयेन यो जातवमा केदारो जल- स्थानं तत्र गम्भीर-अलब्धस्ता शीतल जलं यामु वा आनुपूर्व्यमुनातयमगम्भीरशीतलजला, 'संछन्नपत्तभिसमुणा अनुक्रम [३१-३२] SANEmirathindi सूर्याभविमानस्य वर्णनं ~164~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy