SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) ------------ मूलं [३१-३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३१-३२] श्रीराजप्रश्नी व्यक्तमविघुष्टं मधुरं समं सललितं च, तथा चोक्तम्-" पुणं रत्तं च अलंकियं च यत्तं तहेव अविघुढे । महुरं समं सललियं अट्ठ ||सूर्याभरि. मलयगिरी गुगा होति गेयस्स ॥१॥” तत्र यत् स्वरकलाभिः परिपूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यत् गीयते तत् रक्तं, अन्योऽन्यस्वरिविशेषकरणेन यदलङ्कृतमिव गीयते तदलत्कृत, अक्षरस्वरस्फुटकरणतो व्यक्त, विस्वर क्रोशतीव विघुष्ट न तथा अविघुष्ट, मधुरस्वरेण गीयमानं मधुरै कोकिलारुतवत् , तालचंशस्वरादिसमनुगत समं, तथा यत् स्वरघोलनाप्रकारेण लसतीच तत् सह ललि मू०३० ॥७ ॥ तेन-ललनेन वर्तत इति सललित, यदिया यत् त्रिन्द्रियस्य शब्दस्य स्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च पविभासते तत् सललितं । इदानीमतेषामेवाष्टानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुरिदमाह-रत्तं तिहाणकरण मुद्ध' तत् CLII 'कुहरगुंजत सततीतलताललयगासुसप महुरं सम सलालियं मणोहरं मज्यरिभियपयसंचार सुरई सुनर्ति वरचारुरूवं दिवं नट्टे सज्ज गेयं पगीयाणमिति यथा माक नाट्यविधौ व्याख्यातं तथा भावनीयं 'जारिसए सद्दे हवइ' प्रगीतानां-गातुमारब्धवता यादृशः शब्दोऽतिमनोहरो भवति-स्यात-कथंचिद्भयेदेतद्रुपस्तेषां तृणानां मणीनां च शब्द: १, एवमुक्ते भगवानाइ-गौतम! स्यादेवंभूतः शब्दः ।। । ०३१) 'तेसि णं वणसंडाण मित्यादि, वेषां 'ण मिनि वाश्यालद्वारे वनखा टानां मध्ये तत्र तत्र देशे 'तत्र तो तितस्यैव देशस्य तत्र तत्र एकदेशे 'बहूई' इति यहथः 'खुडाखुड़ियाओ' इति शुष्टिकालिका लघवो लघवी इत्यर्थः, वाप्यश्चतुरस्राः पुक्खरिण्यो वृत्ताकारा अथवा पुष्कराणि विद्यते यासु ताः पुरकरिष्यो दीपिका-ऋषयो नयः वक्रा नधो गुमालिकाः, बहूनि केवलकेवलानि पुष्पारकीर्णकानि सरांसि एकपतया व्यवस्थितानि सरस्परितः सललितास्ता बहळ्यः सरपङ् ॥७ ॥ दीप अनुक्रम [३१-३२] REmiratani Homurary.au मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० ३१-३२ स्थाने सू० ३० मुद्रितं सूर्याभविमानस्य वर्णनं ~163~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy