________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------ मूलं [३१-३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१-३२]
दीप
बद्धमरकमण्डल धृव यस्य स सुसपिनकारकमंडलधूःकरतस्य, तथा कालायसेन-लोहेन मुष्ठ-अतिशयेन कृतं नेमे:-बाह्यपरिधेर्यन्त्रस्य च-अरकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायसकृतनेमियन्त्रकर्मा तस्य, तथा आकीर्णा-गुणैाप्ता ये वरा-प्रधानास्तुरगास्ते सुरतु-अतिशयेन सम्यक प्रयुक्ता-योमिता यस्मिन् स आकीर्णवरतुरगमुसंप्रयुक्तः तस्य, प्राकृतत्वात बहुव्रीहावपि क्तान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्ये अतिशयेन डेको-दक्षः सारथिस्तेन मुष्ठसम्यक् परिगृहीतस्य, तथा 'सरसयबत्तीसतोणपरिमंडियस्स' इति शराणां शतं प्रत्येक येषु तानि शरचतानि तानि च तानि द्वात्रिंशत् तूणानि तैमण्डितः शरशतद्वात्रिंशतणमष्टितः, किरकं भवति !-एवं नाम तानि द्वात्रिंशत् शरशतभृतानि तूणानि स्थस्य सर्वतः पर्यन्तेष्ववल श्चितानि यथा तानि संग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कप्टका-कवचं सह कण्टको यस्य स सकण्टक: सकङ्कटोऽवतंसा-शेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तमलिमुसण्डिप्रभृतीनि नानाप्रकाराणि प्रहरणानि यानि च कवचकाटकप्रमुखानि आवरणानि तैभृत:-परिपूर्णः, तथा
योधानां युद्ध तनिमित्तं सथा-प्रगुणीभूतो यः स योपयुद्ध सज्जरततः पूर्वपदेन सह विशेषणसमासः तस्य, इत्थंभूतस्य राजाङ्गणे वा 8| अन्तःपुरे वा रम्ये वा मणिकुहिमतले-मणिबद्धभूमितले अभीक्षणमभीक्ष्णं कुटिमतलपदेशे वा 'अभिघहिज्जमाणस्से ति अभि
खच्यमानस्य वेगेन गच्छतो ये उदारा मनोज्ञा कर्णमनोनिवृतिकराः सर्वतः समन्तात् जीवाभिगममूलटीकायामपि 'उप्पियं श्वासयुक्तमिति, तथा उत्-पावल्येन अतितालमस्थानतालं वा उचाल, इलक्षणस्वरंण काकस्वरं, सानुनासिकं अनुनासिकाविनिर्गतस्वरानुगतमिति भावा, तथा अगुणीववेय 'मिति अष्टभिर्गुणरुऐनमष्टगुणोपेतं, ते चाष्टावमी गुणा: पूर्ण रक्तमलस्कृत
अनुक्रम [३१-३२]
4
सूर्याभविमानस्य वर्णनं
~162~