________________
आगम (१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------ मूलं [३१-३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्याभवि: मानवर्णन
प्रत सूत्रांक [३१-३२]
दीप
श्रीगजननी तेषां मणीनां तृणानां च बातेरितानां शब्दरवरूपप्रतिपादनार्थमाह-'तेसि णं भंते ! तणाण य मणीण य' इत्यादि, मलयगिरी- तेषां णमिति पूर्ववत् भदन्त !-परमकल्याणयोगिन् तृणानां पूपिरदक्षिणोत्तरगतैतिर्मन्दायति-मन्द मन्दं एजितानां कम्पिया वृत्तिः तानां व्येजितानां-विशेषतः कम्पितानां, एतदेव पर्यायशब्देन च्याच कम्पितानां चालितानां-इतस्ततो मनाक् विक्षिप्ताना,
एतदेव पर्यायेण व्याचट्टे-स्पन्दिताना, तथा घट्टितानां-परस्पर संघर्षयुक्तानां, कथं घट्टिता इत्याह-क्षोभिताना, स्वस्थानाञ्चालनमपि कुत इत्याह-उदीरिता नार-मावस्येन प्रेरिताना, कीरशः शन्दः प्राप्त ?, भगवानाह-'गोयमे ' स्यादि, गौतम ! स यथानामकः शिपिकाया या स्यन्दमानिकाया चा स्थस्य वा. तत्र सिबिया जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्थो जम्पानविशेषः पुरुषस्वप्रमाणावकाशदा या स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघटिकादिच-|| लनवनतो थेदितव्यः, स्थश्वेह संग्रामस्या प्रत्येयोऽग्रेस नविशेषणानाम यथासंभवात् , तस्य च फलकवेदिका यस्मिन् काले ये ||
पुरुषास्तदपेक्षया त तिप्रमाणाऽर सेया, तस्य च रथस्य विशेषणान्यभिने-'सछत्तस्स' इत्यादि, सच्छत्रस्य सध्वजस्य जा सघण्टाकस्य-उभयपाविलम्बिमाप्रमाणघाटोपेतस्य स.पताकरय सह तोरणवर-प्रधानतोरणं यस्य ससतोरणवरस्तस्य, सह
नन्दीघोषी-द्वादश तूर्यनिनादो यस्य स सनन्दिघोषस्तस्य, तथा सह किङ्किण्या-क्षुद्रघण्टा येषामिति सकिङ्किणीकानि, हेमजालानि-यानि हेममयदामसमूहारतः सर्वास दिनु पर्यन्तेषु-बहिम्मदेषु परिक्षिमो-ध्याप्तस्तस्य, तथा हेमवत-हिमवत्पर्वतभाबि | चित्र-विचित्रमनोहारिविशेषोपेतं तिनिशतर संबन्धि कनक विरितं दारु-काष्ठं यस्य स हैमवत चित्रतैनिशकनकनियुक्तदारुकतस्य, सूत्रे च द्वितीयः ककारः स्वाथिकः पूर्वस्य च दीर्घवं प्राकृतत्वात् , तथा मुष्ठु-अतिशयेन सम्यक् पिनद्ध
अनुक्रम [३१-३२]
Telucturary.org
मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० ३१-३२ स्थाने सू० ३० मुद्रितं
सूर्याभविमानस्य वर्णनं
~161~