________________
आगम
(१३)
प्रत
सूत्रांक
[३१-३२]
दीप
अनुक्रम
[३१-३२]
मूलं [३१-३२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Jan Eucator
-*00046972490454200-449)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
-
सूर्याभविमानस्य वर्णनं
तहिं २ घर हुई हंसासण जाब दिसासोबत्थिआसणाई सहरयणामयाई जाव पडिरुवाई | तेसु णं वणसंदेसु तत्थ तत्थ देसे २ तहि २ बहवे जातिमंडवगा जूहियमंडवगा नवमालियमंडवगा वासंतिमंडवगा सूरमल्लियमंडवगा दहिवासुयमंडवगा तंबोलिमंडवगा मुद्दियामंडवगा णागलयामंडवगा अतिमुत्तलयामंडवगा आप्फोवगामालुयामंडवगा अच्छा सहरयणामया जाय पडिरूवाओ, तेसु णं जालिमंडवसु जाव मालूया मंडबएस बहवे पुढविसिलापहगा हंसासणसंठिया tara दिसासोबत्यासणमंठिया अण्णे य बहवे मंसलघुविसिद्धठाणसंठिया पुढविसिलापगा पण्णत्ता समणाओ !, आईनरुपवरणवणीयतूलफासा सदरयणामया अच्छा जाव पडि रूवा, तत्थ णं यहवे वैमाणिया देवा य देवीओ य आसयंति सयंति चिति निसीयंति तुयहंति हसंति रमंति ललति कीलंति किति मोहेंति पुरा पोराणाणं सुचिष्णाण सुपडिकंताण सुभाण कडाण कम्माण कल. णाण कल्लाणं फलविवायगं पचणुग्भवमाणा विहरंति (सू० ३२ )
'तेसि णं चणसंडाण' मित्यादि तेषां वनखडाना:- मध्ये बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः तेषां च भूमिभागानां ' से जहा नामए 'आलिंगपुत्रखरे इ वा ' इत्यादि वर्णनं प्रागुक्तं तावद्वाच्यं यावन्मणीनां स्पर्शो, नवरमत्र तृणान्यपि वक्तव्यानि तानि चैवं- 'नाणाविहपंचवष्णाहि मणीहि य तणेहि य उबसोभिया, तंजहा- किण्हेहि य नीलेहि य जाव सुकिले, तत्थ णं जे ते कव्हा तणा य मणी य तैसि णं अथमेयाख्ये वन्नावासे पन त्ते से जहानामए जीमृते वा' इत्यादि । सम्प्रति
For Pale Only
~ 160~
131 jrayog