________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय"-:
------------- मूलं [३१-३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१-३२]
दीप
| लपङ्क्तोनामिति यावत्शब्दाद पुष्करिण्यादिपरिग्रहा, प्रत्येकं चतुदीश चत्वारि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणि-पतिविशिष्टरूपाणि त्रिसोपानानि, त्रयाणां सोपानानां समाहार खिसोपानं, तानि मनप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणामय-वक्ष्यमाणः एतद्रुपः-अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा बज्ररत्नमया वंगा इत्यादि प्रामत् । 'तेसिणं तेषां त्रिसोपानपतिरूपकाणां प्रत्येक तोरणानि प्रज्ञप्तानि, तोरणवर्णकस्तु निरवशेषो यानविमानबद्भावनीयो यारदर बहवः सहस्रपत्रहस्तका इति, 'तासि ण 'मित्यादि, तासां क्षुल्लिकाक्षुल्लिकानां यावद् विलपतीनां, अत्रापि यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहब उत्पातपर्यंता यत्रागत्य बहवः सूर्याभविमानवासिनो वैमानिका देवा देव्यच विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयति, नियइपचया' इति नियत्या-नयत्येन व्यवस्थिताः पर्वता नियतिपर्वताः, कचित 'निययपञ्चया' इति पाठः, तत्र नियता:-सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वताः, यत्र सूर्याभविमानवासिनो वैमानिका देवा देव्यथ भवधारणीयेनैव वैक्रियशरीरेण सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगईपचया' इति जगतीपर्वतकाः पर्वतविशेषाः, दारुपर्वतका-दारुनिर्मापिता इव पर्वतकाः, 'दगमंडवा' इति दकमण्डपा:-स्फाटिका: मंडपाः, उक्त च जीवाभिगममूलर्टीकायां-"दगमण्डपा:-स्फाठिका मण्डपा" इति, एवं दकमञ्चकाः दकमालका दकपासादाः, एते च दकमण्डपादयः केचित् 'उसड्डा' इति उत्सृता उच्चा इत्यर्थः, केचित् 'खुड्डा खुड्ड'त्ति क्षुल्लुकाः क्षुल्लका इति, तथा अन्दोलकाः पक्ष्यन्दोलकाच, इह यत्रागत्य मनुष्या आत्मानमन्दोलयति तेऽन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यात्मानभन्दोलयति ते पक्ष्यन्दोलकाः, तत्र अन्दोलकाः पक्ष्यन्दोलकाश्च तेषु वनखण्टेषु तत्र २ प्रदेशे देव
अनुक्रम [३१-३२]
SAREmirathinindTHI
ITIIMorary.org
सूर्याभविमानस्य वर्णनं
~166~