SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) । -------------- मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३०] दीप अनुक्रम POR-का 'अवाहाए' इति बाधनं बाधा आक्रमणमित्यर्थः न चाधा अवाघा-अनाक्रमणं तस्यामवाधायां कृत्वेति गम्यते, अपान्तराल मुक्तोति भावः, चत्वारो वनखण्डाः प्रजाताः, अनेकजातीयानामुत्तमानां महीरुहाणां समूहो बनखण्डः, उक्तश्च जीवाभिगमाँ -'अणेगजाईहिं उत्तमेहिं रुक्खेहि वणसंडे' इति, 'तद्यथेत्यादिना तानेव वनखण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकक्षप्रधान वनमशोकवनमेवं सप्तपर्णवन चम्पकवनं चूतवनमपि भावनीय, 'पुरच्छिमेण 'मित्यादि पाठसिद्धं, अत्र | संग्रदणिगाथा-'पुण असोगवणं दाहिणतो होइ सत्तिवप्णवर्ण । अवरेणं चंपकवणं चूयवर्ण उत्तरे पासे ॥१॥ तेण'-15 मित्यादि, ते च वनखण्डाः सातिरेकानि अप्रयोदशानि-सा नि द्वादश योजनशतसहस्राणि (आयामतः) पश्चयोजन-11 शतानि विष्कम्भतः प्रत्येकं २ पाकारपरिक्षिताः, पुनः कथंभूतास्ते बनखण्डा ? इत्याह-'किण्हा किण्होभासा जाव जापडिमोयणा सरम्मा' इति यावत्करणादेवं परिपूर्णः पाठः मूचितो-नीला नीलोभासा हरिया हरियोभासा सीया सीयोभासा निडा निदोभासा विवा तिचोभासा किण्हा किण्हरछाया नीला नीलच्छाया हरिया हरियच्छाया सीया सीयच्छाया निद्धारा निद्धच्छाया घणकडियकोडरछाया रम्मा महामेह निकुरुवभूया, ते णं पायवा मूलमंत्रो कंदमंतो खंधमंतो तयमंतो पवालमतो पत्तमंतो पुष्फर्मतो बीयमंतो फलको अणुयुत्सुनायरुइलवट्टपरिणया एगबंधा अणेगसाहपसाहविडिमा अणेगनरयामप्पसारियअगेज्मघणविपुलबट्टखंघो अच्छिदपत्ता अविरलपत्ता अवाइणपचा अणीइयपत्ता निद्धयजरडपंडुपचा नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा वणिग्गयवरतरुणपत्तपल्लवकोमलउज्जलचलंत किसलयकुमुमपबालपल्लवंकुरम्मसिहरा निच्च कुसुमिया निचं मालिया निचं लव इया निचे थवइया निचं गुलइया निचं गोच्छिया निच्च जमलिया निचं जुयलिया निच विणमिया निच्चं [३०] SAREnatanimal सूर्याभविमानस्य वर्णनं ~154~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy