SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (१३) ------------- मूलं [] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूर मानवर्णन प्रत सूत्रांक [३०] मु०३० दीप अनुक्रम श्रीराजपना | पणमिया निचं कुसुमियमउलियलयइयथवइयगुलइयगोच्छियजपलियजुवलियविणमियपणमियमुविभत्तपडिमंजरियडंसयधरा मु- मलयगिरी यवरहिणमयणसलागाकोइलकोरकभिंगारककोटल नोवंजीवकनंदीमुखकविजलपिंगलकरवगकारंडचकवागकलईससारसअणेगसया दृचिः उगमिहुणवियरियसहइयमहुरसरनाइयसपिडियदरियभमरमहुयरिपहकरपरिलेत छप्पयकुसुमासबलोलमहुरगुमगुमंतगुंजैतदेसभा॥७३॥ गा अभिनर पुप्फफलवाहिरपत्तोच्छन्ना पुत्तेहि य दुप्फेहि य उवच्छन्नपलिस्छन्ना नीरोगका मउफासा अकंटगा णाणा 1. विहगुच्छगुम्ममंटनगोवसहिया विचित्तमुहरभूया वाविपुक्खरणिदीहियासु य सुनियेसियरम्मजालघरगा पिडिमनीहारिमसु गधिमृसुरभिमणहरं च गेधदणि मुयंता मुहकेऊ रे उबहुला अणेगसगटरहजाणजुन्गगिल्लिथिल्लिसीयसंदमाणीपडिमोयणा मुरम्मा YI इति' अस्य व्याख्या-इह पायो क्षाणां मध्यमे चयसि वर्तमानानि पत्राणि कृष्णानि भवन्ति ततस्तथोगात बनखण्डा अपि MY कृष्णाः, न चोपचारमात्रात्ते कृष्णा इति व्यपदिश्यन्ते किन्तु तथा प्रतिभासनात , तथा चाह-कृष्णावभासा यावति भागे | कृष्णावभासपाणि सन्ति तावति भागे ते वनखण्डाः कृष्णा अवभासन्ते, ततः कृष्णोऽवभासो येषां ते कृष्णावभासा इति, तथा हरितस्वमतिक्रान्तानि कृष्णत्वमसमाप्तानि पत्राणि नीलानि तद्योगाद्वनखण्डा अपि नीला, न चैतदुपचारमात्रेणोच्यते किन्तु तथावभासात , तथा चाह नीलावभासाः, समासः प्राग्वत् , यौवने तान्येव पत्राणि किसलयत्व रक्तवं चातिक्रान्तानि ईपत् हरितालाभानि पानि सन्ति हरितानीनि व्यपदिश्यन्ते, ततस्तयोगात् बनखण्डा अपि हरिता, न चैतदुपवारमात्रादुच्यते, किन्तु तथाप्रतिभासाद , नया चाह-हरितावभासाः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगादनखण्डा अपि शीता इत्युक्ताः, न च न ते गुणतस्तथा किन्तु तथैव, तथा चाह-शीतावभासाः, अधोभागवर्तिनां वैमानिक [३०] ॥७३॥ SAMERatanim50 Baitaram.or सूर्याभविमानस्य वर्णनं ~155~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy