________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
---------- मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
मू०२९
[३०]
दीप अनुक्रम
भौराजपनी अष्टाधिक प्रतं चकध्वजाना-चक्रलेखरूपचिलोपेतानां वजानामेवं मृगगरुडरुद्धछत्रपिच्छशकुनिसिंहषभचतुर्दन्तहस्तिध्वजाना- सूर्याभविपलयगिरीमपि प्रत्येकमष्टशतमष्टशतं वक्तव्यं 'एवमेव सपुब्बावरेण' एवमेव-अनेनैव प्रकारेण सपूर्वापरेण सह पूर्वेः अपरश्च वर्तते इति मानवर्णन या वृत्तिः सपूर्वापरं सङ्ख्यानं तेन सूर्याभे विमाने एकैकस्मिन् द्वारे अशीतमशीत-अशीत्यधिकं २ केतुसहस्रं भवतीत्याख्यातं मया अन्यैश्च
तीर्थकृद्धिः, 'तसि ण' मित्यादि, तेषां द्वाराणां संबन्धीनि प्रत्येकं पञ्चषष्टिः२ भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषां च भूमाना है ॥७२॥
भूमिभागा उल्लोकात्र यानविमानवद्वक्तव्याः, तेषां च भौमानां वहुमध्यदेशभागे यानि त्रयस्त्रिंशत्तमानि भौमानि तेषां बहुमध्यदेशभागे । प्रत्येकं प्रत्येकं सूर्याभदेवयोम्यं सिंहासनं तेषां च सिंहासनानां वर्णकोऽपरोत्तरोत्तरपूर्वादिषु सामानिकादिदेवयोग्यानि । भद्रासनानि च क्रमेण यानविमानवद्वक्तव्यानि शेषेषु च भामेषु प्रत्येकमेककं सिंहासन परिवाररहितं । 'तसि ण'मित्यादि, तेषां द्वाराणां उत्तमा आकारा-उपरितना आकारा उत्तरंगादिरूपाः कचित् 'उवरिमागारा' इत्येव पाठः, षोडशविधै रत्नैरुपशोभितास्तद्यथा-'रयणेहिं जाव रिटेहि इति रत्नैः-सामान्यतः कर्केतनादिभिर्यावत्करणात् बजः २ वैडूः ३ लोहिताक्षः ४ मसारगल्लैः ५ हंसगौंः ६ पुलकैः ७ सौगन्धिकैः ८ ज्योतीरसः ९ अङ्गैः१० अञ्जनः ११ रजतैः १२ अञ्जनपुलकैः १३ जातरूपैः १४ स्फटिकैरिति परिग्रहः १५ घोडशै रिष्ठैः १६ 'तेसि णमित्यादि, तेषां द्वाराणां प्रत्येकमुपरि अष्टौ ? अष्टौ स्वस्तिकादीनि मङ्गलकानि इत्यादि यानविमानतोरणवत्तावद्वाच्यं यावद् बहवः सहस्रपत्रहस्तका इति, अत ऊर्दू केषुचित पुस्तकान्तरेखेवं पाठः 'एवमेव सपुषावरेणं मूरियाभे विमाणे चचारि दारसहस्सा भवतीति मक्खायामिति सुगमं 'सूरियाभस्स ण मित्यादि सूर्याभस्य विमानस्य चतुर्दिश-चतस्रो दिशः समाहृताश्चतुर्दिक तस्मिन् चतुर्दिशि चतसृषु दिक्षु पञ्च पश्च योजनशतानि
[३०]
॥ ७२॥
REsammela
N
umurary.org
मूल-संपादने अब शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० ३० स्थाने सू० २९ मुद्रितं सूर्याभविमानस्य वर्णनं
~153~