________________
आगम
(१३)
प्रत
सूत्रांक
[2]
दीप
अनुक्रम
[२]
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
मूलं [२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
वर्णमधः सङ्कुचितं परिखा च अय उपरि च समखातरूपा यस्यां सा तथा, 'चकगयमुखंडि ओरोहसयग्धिजमलकवाड घणदुष्पवेसा' चक्राणि - प्रहरण विशेषरूपाणि गदाः प्रहरणविशेषाः मुषण्ढयोऽप्येवंरूपा अवरोधः-मतोलीद्वारेष्वन्तःप्राकारः सम्भाव्यते, शतघ्न्योमहाराष्ट्रयो महाशिला वा याः पातिताः शतानि पुरुषाणां नन्ति यमलानि समस्थितद्रव्यरूपाणि यानि कपाटानि धनानि च निश्छिॐ द्राणि तैर्दुष्प्रवेशा या सा तथा, 'वणुकुडिलवंकपागारपरिखित्ता' धनुकुडिलं- कुटिलं धनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवट्टरइय संठियाविरायमाणा' कपिशीर्षकेत्तरचितसंस्थितैः- वर्तुलकृतसंस्थानैविराजमाना - शोभमाना या सा तथा, 'अट्टालयचरियदारगोपुरतोरणउन्नयसुविभत्तरायमग्गा' अट्टालकाः - प्राकारोपरिभृत्याश्रयविशेषाः चरिका - अष्टहस्तप्रमाणो मार्गः | द्वाराणि भवनदेवकुलादीनां गोपुराणि प्राकारद्वाराणि तोरणानि च उन्नतानि-उच्चानि यस्यां सा तथा सुविभक्ता- विविक्ता राजमागी यस्यां सा तथा ततः पदद्वयस्य कर्म्मधारयः, 'छेयायरियरइयदढफ लिहइंदकीला' छेकेन - निपुणेनाचार्येण-शिल्पोपाध्यायेन ॐ रचितो हो- बलवान् परिषः-अर्गाला इन्द्रकील- सम्पादितकपाटद्वयाधारभूतः प्रवेशमध्यभागो यस्यां सा तथा, 'विवणिवणिच्छित्त१) सिपिआइण्णनिव्यसुहा' विपणीनां वणिक्पथानां हट्टमार्गाणां वणिजांच क्षेत्रं स्थानं सा विपणिवणिकक्षेत्रं तथा शिल्पिभिःकुम्भकारादिभिनिर्वृतैः सुखिभिः शुभैः स्वस्वकर्मकुशलैराकीर्णा, प्राकृतत्वाच्च सूत्रेऽन्यथा पदोपन्यासः, ततः पूर्वपदेन कर्मधारयः, 'सिंघाडगतियच उच्चच्चरपणियापविविश्वमुपरिमंडिया' शृङ्गाटक त्रिकचतुष्कचत्वरैः पणितानि - कयाणकानि तत्प्रधानेषु आवगेषु | यानि विविधानि वसूनि इन्याणि तैश्व परिमण्डिता, शृङ्गाटकं त्रिकोणं स्थानं, त्रिकं यत्र रध्यात्रयं मिलति, चतुष्कं रथ्याचतुष्कमीलनातार्क, चत्वरं बहुरथ्यापातस्थानं, 'सुरम्मा' सुरम्या- अतिरम्या, 'नरवइपविइन्नमहिवड़पहा ' नरपतिना - राज्ञा प्रविकीर्णो
आमलकल्पानगरी एवं आम्रशालवन चैत्यस्य वर्णनं
For Parts Only
~14~
930 303030305
nrary org