________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
-------------- मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
चैत्यानि युवतीनां च पण्यतरुणीनामिति भावः, विशिष्टानि सन्निविष्टानि, सन्निवेशपाटका इति भावः, बहुलानि-बहूनि यस्यां सा श्रीराजप्रश्नी , था, 'उकोडियगायगंउिभेदतकरखंडरकवरहिया' उत्कोटा-लञ्चा तया चरन्ति उत्कोटिकास्तगात्रभेदैः-शरीरविनाशकारिभिन्यिभेदैः
आमळकमलयगिरी-ST
स न्धिच्छेदैः तस्करः खण्डरक्षः-दण्डपाशिक रहिता, अनेन तत्रोपद्रवकारिणामभावमाह, 'क्षमा अशिवाभावात् , 'निरुवइबा' राजादिकृतो-काल या वृत्तिः
पद्रवाभावात् , 'सुभिक्षा' भिक्षुकाणां भिक्षायाः सुलभत्वात, 'विसत्थसुहाकासा' विश्वस्तो-निर्भयः मुखमावासो लोकानां ०१ ॥२॥ यस्यां सा तथा, 'अणेगकोटिकोडुचियाइण्णणिव्युत्तसुहा' अनेककोटीभिः-अनेककोटिसङ्ख्याकैः कौटुम्बिकैराकीपणा निर्दृत्ता
सन्तुष्टजनयोगात् शुभा शुभवस्तूपेतत्वात् , नतः पदत्रयस्य कर्मधारयः, "नडनजलमलमुट्ठियवेलंवगकहगपवकलासकआइक्खयलंखमंखतूणइलतुंबवीणियअणेगतालाचराणुचरिया" नटा-नाटयितारो, नर्तका ये नृत्यन्ति, जल्ला-राज्ञः स्तोत्रपाठकाः, मल्लाः प्रतीता मौष्ठिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः-विदपकाः कथका:-प्रतीताः प्लवका-ये उल्लवन्ते नद्यादिकं चा तरन्ति, लासका-ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायिका-ये शुभाशुभमाख्यान्ति लङ्ख्या- महावंशाग्र| खेलका मङ्ला:-चित्रफलकहस्ता भिक्षुकाः, 'तूणइल्ला' तणाभिधानवाद्यविशेषचन्तः तुम्बचीणिका:-तुम्बवीणावादका, अनेके च ये तालाचरा:-तालादानेन पेक्षाकारिणः, एतैः सर्वैरनुचरिता-आसेविता या सा तथा, "आरामुज्जाणअगडतलागदीहियवप्पिणिगुणो|ववेया" आरामा यत्र माधवीलतागृहादिषु दम्पत्यादीन्यागत्य रमन्ते, उद्यानानि-पुष्पादिमदृक्षसकुलान्युत्सवादी बहुजनभोग्यानि अगडत्ति-अवटाः कूपास्तडाकानि-प्रतीतानि दीपिका:-सारिण्यः, वप्पिणित्ति-केदाराः, एते गुणोपपेता-रम्यतादिगुणोपपेता ॥२॥ यस्यां सा तथा, 'उन्विद्धविउलगंभीरखातफलिहा' उचिदं-उण्डं विउल-विस्तीर्ण गम्भीरम्-अलब्धमध्यं खातम् उपरिविस्ती
CANA0000@be
आमलकल्पानगरी एवं आमशालवन चैत्यस्य वर्णनं
~13~