________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
गमनागमनाभ्यां व्याप्तो महीपतिपयो-राजमागों यस्यां सा तथा, 'अणेगवस्तुरगमत्तकुंजररहपहकरसीयसंदमागीआइण्णजाणजोगा'
अनेकैर्वरतरगाणां मत्तकाराणां स्थानां च पहकरैः सयातैः तथा शिविकाभिः स्यन्दमानीभिर्यानयुग्यश्चाकीपणा-त्याप्ता या सा नथा, मायागरी
आकीर्णशब्दस्य मध्यनिपातः प्राकृतत्वात् , तत्र शिविका:-कूटकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः पुरुषप्रमाणा या दृत्तिः
जम्पानविशेषा यानानि-शकटादीनि युग्यानि-गोल्लविषयमसिद्धानि द्विहस्तपमाणानि वेदिकोपशोभितानि जम्पानान्येत्र, 'विमउलनव-या मू०२ ॥३॥ नलिणसोभियजला विमुकुलै:-विकसितैननलिनैः-कमलैः शोभितानि जलानि यस्यां सा तया, 'पंडुरवरभवगपतिमहिया उत्ताणयनयण-11
पिरछणिज्जा' इति सुगम, 'पासाइया' इत्यादि, प्रासादेष भवा प्रासादीया, प्रासादबहुला इत्यर्थः, अत एव दर्शनीया द्रष्टुं योग्या, प्रासादानामतिरमणीयत्वात् , तथा आभ द्रष्टन् प्रतिप्रत्येकमभिमुखमतीव चेतादारित्वात् रूपम्-आकारो यस्याः सा अभिरूपा, एतदेव च्याचष्टे-पतिरूपा, प्रतिविशिष्टम्-असाधारणम् रूपम्-आकारो यस्याः सा प्रतिरूपा ॥१॥ "तीसे ण"मित्पादि, तस्यां णमिति पूर्ववत् आमलकल्पायां नगर्या बहिः उत्तरपौरस्त्ये-उत्तरपूर्वारूपे ईशाणकोणे इत्पर्धः, दिग्भागे 'अम्बसालवण' इति आत्रैः
शालेचातिप्रचुरतयोपलक्षितं यदनं तदाम्रशालबनं तद्योगाचत्यमपि आम्रशालवन, चितेः-लेप्यादिचयनस्य भावः कम्मे वा चैत्य, जनम इह संज्ञाशब्दत्वात् देवतापतिविम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यदेवताया गृहं तदप्युपचारात् चैत्य, तचेह व्यन्तरायतनं द्रष्टव्यं,12 न तु भगवतामहेतामायतनं, 'होत्य' चि अभवत् , तच्च किंविशिष्टमित्याह-चिरातीते पुराणे यावरछन्दकरणात् 'सदिए किनिए
॥३ ॥ कानाए सच्छत्ते सज्मए' इत्यायौपपातिकग्रन्थप्रसिद्धवर्णकपरिग्रहः । एवरूपं च चैत्यवर्णकमुक्त्वा बनखण्डवक्तव्यता वक्तव्या, सा चै-12
से गं अंबसालवणे चेहए एगेणं मइया वणसंडेणं सवओ समंता संपरिक्खिने, से णं वणसंटे किण्हाभासे इत्यादि यावत्पासाइएल
mar
आमलकल्पानगरी एवं आमशालवन चैत्यस्य वर्णनं
~15