________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
---------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
151
प्रत
सत्रांक
॥६५॥
(२८)
दीप अनुक्रम
श्रीराजप्रश्नी मुट्ठिगिज्झसुमज्झाओ' इत मुष्टिया सुष्टु-शोभनं मध्य-पगभागो यासा तास्तथा, 'आमेलगजमलजुगलवाट्टयअम्भुन्नयपी- मूर्याभविमळयगिरी-णिरइयसंठियपीवरपओहराओ' पीनं-पीचरं रचितं संस्थितं-संस्थानं यकाभ्यां तो पीनरचितसंस्थानौ आमेलक:-आपीड: मानद्वारया वृत्तिः शेखरक इत्यर्थः तस्य यमलयुगलं-समश्रेणिकं ययुगलं तद्वत् वर्तितौ-बद्धखभावाबुपचिवकठिनभावाविति भावः अभ्युनतो
वर्णन पीनरचितसंस्थानौ च पयोधरौ यासांतास्तथा, 'रत्तावंगाओ' इति रक्तोऽपाङ्गो-नयनोपान्तरूपो यासा तास्तथा, 'असियकेसिओ' इति असिताः-कृष्णाः केशा यासां ता असितकेश्यः, एतदेव सविशेषमाचष्टे-'मिउबिसयपसस्थलक्खणसंवेल्लियग्गसिरयाओ'
सू० २७ मदवा-कोमला विशदा-निर्मलाः प्रशस्तानि-शोभनानि अस्फुटिताग्रत्वमभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः 'संवेलित संवृतमा येषां ते संवेल्लितायाः शिरोजाः-केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लित्ताग्रशिरोजाः, 'ईसिं असोमवरपायवसमुट्ठियाओ' || ईषत् मनाक् अशोकवरपादपे समुपस्थिता:-आश्रिता ईपदशोकवरपादपसमुपस्थितास्तथा 'वामहत्थग्गहियग्गसालाओ' वामहस्तेन गृहीतमय शालायाः-शाखायाः अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताप्रशाला: 'ईसिं अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विवेति ईपन-मनाक् अर्दै-तिर्यक् वलितमक्षि येषु कटाक्षरूपेषु चेष्टितेसु तमुष्णन्त्य इच सुरजनानां मनांसि चक्खुल्लोयणलेसेहिं य अन्नमन्नं खिज्जमाणीओ विव 'अन्योऽन्यं परस्परं चक्षुषां लोकनेन-आलोकनेन ये लेशाः-संश्लेषस्तैः खिद्यमाना इच, किमुद्धं भवति ?-एवंनामानस्ति(मर्यन्वलिताक्षिकटाक्षः परस्परमवलोकमाना अवतिष्ठन्ति यथा नूनं परस्परं सौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्ति इबेति, 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपगता विमानवता 'चंदाणणाओ' इति चन्द्र इवाननं-मुखं यास तास्तथा 'चंदविलासिणीओ' इति चन्द्रवत् मनोहरं विलसन्तीत्येवंशीलाच
[२८]
मूल-संपादने अब शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० २९ स्थाने सू० २७ मुद्रितं सूर्याभविमानस्य वर्णनं
~139~