________________
आगम
(१३)
प्रत
सूत्रांक
[२८]
दीप
अनुक्रम
[२८]
मूलं [२८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि -प्रणीता वृत्तिः
Education i
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
ॐ विविधा विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाब सिरीए अईब २ उवसोभैमाणा चिट्ठति' इति अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः 'ईसिमप्णोष्णम संपत्ता पुवावरदाहिणुत्तरागएहिं बाए हिं मंदार्य मंदायं एइज्जमाणा पइज्जमाणा पत्रमाणा पझंझमाणा ओरालेण मणुष्णेणं मणहरणं कण्णमणनिथ्बुइकरेणं सदेणं ते पए से सहओ समता आपूरेमाणा २ सिरीए अईब २ उबसोभैमाणा चिट्ठति एतथ मांगेव यानविमानवर्णने व्याख्यातमिति न भूयो ॐ व्याख्यायते । ' तेसि णं णागदंताणमित्यादि, तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाटयः मङ्गप्ताः तेच नागदन्ता यावत्करणात् 'मुत्ताजालं तरु सियहेमजालगववव जाल खि खिणिघंटाजालपरिखित्ता' इत्यादि प्रागुक्तं सर्वे द्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता हे भ्रमण ! हे आयुष्मन् !' तेसु णं णागदंतएसु' । इत्यादि, तेषु नागदन्तकेषु बहूनि रजतमयानि सिक्कानि प्रज्ञप्तानि तेषु वररजतमयेषु सिककेषु बहवो बहो वैर्यमय्यो वैरत्नात्मिका धूपघटिका: ' कालागुरुपवरकुंदुरुकतुरुक्क धूवमघमर्धते त्यादि प्राग्वत् नवरं 'घाणमणनिब्बु करेण मिति घ्राणेन्द्रियमनोनिर्वृतिकरेण । 'तेसि ण' मित्यादि, तेषां द्वाराणां ॐ प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन द्विधातो-द्विप्रकारायां नैषेधिक्यां षोडश पोडश शालभञ्जिकाप रिपाटयः प्रज्ञप्ताः, ताथ शालभञ्जिका लीलया-ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः, 'सुपइट्टियाओ' इति सुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'अलंकियाओ' सुष्ठु अतिशयेन रमणीयतया अलङ्कृताः स्वलङ्कृताः ' णाणाविहरागवसणाओ ' इति नानाविधोनानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि वखाणि यासां तास्तथा 'नानामहपिनद्धाओ' इति नानारूपाणि माल्यानि पुष्पाणि पिनद्धानि - आविद्धानि यासां ता नानामात्यपिनद्धाः कान्तस्य परनिपातः सुखादिदर्शनात्,
सूर्याभविमानस्य वर्णनं
For Pale Onl
~138~