________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजपनी मलयगिरी-16 या वृत्तिः ॥ ६३॥
मूर्याभविमानबरवर्णनं
प्रत
सत्राक
सू०२७
(२८)
दीप अनुक्रम
मुनाजालंतरुसियहेमजालगवखजालखिखिणी(घंटा)जालपरिखित्ता अझुग्गया अभिणिसिट्ठा तिरियमसंपग्गहिया अहेपन्नगद्धरुवा पन्नगद्धसंठाणसंठिया समवयरामया अच्छा जाव पडिरूवा महया महया गयदतममाणा पन्नना सयणाउसो!, तेसु णं णागतएम बहवे किण्हसुनवववग्धारितमल्लदामकलाया गीललोहित हालिहसुक्किलसुत्तववग्धारितमल्लदामकलावा, ते णं दामा तवणिज्जलंबूसगा सुवन्नक्षयरमंडियगा जाव कन्नमणणिब्बुचिकरणं सद्देणं ते पदेसे सबओ समंता आपरेमाणा २ सिरीए अईव २ उपसोभेमाणा चिट्ठति । तेसिणं णागदंताणं उबरि अन्नाओ सोलस सोलस नागदंतपरिवाडीओ पं०. ते णं णागदंता तं चेव जाव महता २ गयदंतसमाणा पन्नना समणाउसो.. तेसु णं णागदंतएस बहवे रयामया सिक्कगा पन्नता, तेसु णं रययामएस सिकाए वहये बेरुलियामईनो धूवघडीओ पं०, ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमधंतगंधुद्धयाभिरामाओ सुगंधवरगंधियातो गंधवट्टियाओ ओरालेणं मणुण्णेणं मणहरेणं घाणमणणिब्बुइकरेणं गंधेणं ते पदेसे सबओ समंता जाव चिट्ठति । तेसि णं दाराणं उभो पासे दुहओ णिसीहियाए सोलस सोलम सालभजियापरिवाडीओ पन्नत्ताओ, ताओण सालभंजियाओलीलट्ठियाओ सुपइट्ठियाओ सुश्रलंकियाओ णाणाविहरागवसणाओ णाणामल्लपिणद्धाओ मुट्ठिगिज्झसुमज्झाओ आमेलगजमलजुयलबट्टियअभुन्नयपीणर
[२८]
मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० २८ स्थाने सू० २७ मुद्रितं
सूर्याभविमानस्य वर्णनं
~135