________________
आगम
(१३)
प्रत सूत्रांक
[२७]
दीप
अनुक्रम [२७]
मूलं [२७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि -प्रणीता वृत्तिः
Ja Eratur
30.80%
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्तिः)
-
नीयानि तपनीयस्तूपिकानि, ततः पदत्रयस्यापि कर्म्मधारयः, एतेन यत् प्राक् सामान्येन उत्क्षिप्तं 'सेयावर कणगधूभियागा' इति तदेव प्रपञ्चतो भावितमिति, सम्पति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति सेया श्वेतानि श्वेतत्वमेवोपमया द्रढयति'संखतल विमल निम्मदधिघणगोखीर फेणरत्यय निगरपगासा' इति विगतं मलं विमलं यत् शङ्खतलं- शङ्खस्योपरितनो भागो यथ निर्मलो दधिधनः- घनीभूतं दधि गोक्षीरफेनो रजतनिकरथ तद्वत् प्रकाश: प्रतिभासो येषां तानि तथा 'तिलगरयणद्धचंदचित्ता ॐ इति तिलकरत्नानि पुण्ड्रविशेषास्तैरर्द्धचन्द्रैश्च चित्राणि - नानारूपाणि तिलकरत्नार्द्धचन्द्र चित्राणि कचित् सङ्गतलविमलनिम्मलदहिघणगोखीर फेणरययनियरप्पगासद्धचंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक् पृथक् व्युत्पत्तिं कृत्वा पश्चात् पदद्वयस्य २ कर्मधारयः, 'नाणामणिदामालंकिया' इति नानामणयो-नानामणिमयानि दामानि - मालास्तैरलङ्कृतानि नानामणिदामालङ्कृतानि अन्तहि लक्ष्णानि-लक्ष्णपुङ्गलस्कन्धनिर्मापितानि 'तवणिज्जवालुयापत्थडा ' इति तपनीया:- तपनीयमय्यो या वालुकाः सिकताॐ स्तासां प्रस्तरः- मस्तरो येषु तानि तथा 'सुहफासा इति सुखः सुखहेतुः स्पर्शो येषु तानि मुखस्पर्शानि सश्रीकरूपाणि प्रासादीयानीत्यादि प्राग्वत् ।
तिमि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस २ चंदणकल सपरिवाडीओ पन्नताओ, ते णं चंद्रणकलेसा वरकमलपट्टाणा सुरभिवरवारिपडिपुण्णा चंदनकयचच्चागा आविद्धकंठेगुणा पउम्रपलपिहाणा सवरयणामया अच्छा जाव पडिरूवा महया २ इंदकुंभसमाणा पत्ता समणाउसो, तसि णं दाराणं उभओ पासे दुहओ पिसीहिशए सोलम २ णागदंतपरिवाडीओ पन्नताओ, ते णं णागदंता
सूर्याभविमानस्य वर्णनं
For Parts Only
~ 134~
30008060