________________
आगम (१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[२७]
दीप अनुक्रम
|माणत्वाच्च, ' सवतवणिजमया उल्लोया ' उल्लोका-उपरिभागाः सर्वतपनीयमया:-सर्वात्मना तपनीयरूपसुवर्णविशेषमयाः 'नाणाश्रीराजप्रश्नी मणिरयणजालपंजरमणिवंसगलोहियवखपडिवंसगरययभोमा' इति मणयो-मणिमया वंशा येषु तानि मणिमयवंशकानि लोहिता
र्याभविमलयगिरी
ख्यानि-लोहितारख्यमयाः प्रतिवंशा येषु तानि लोहितारख्यपतिवंशकानि रजता-रजतमयी भूमियेषां तानि रजतभूमानि प्राकृत-al या वृत्तिः
-मानदार
वर्णन त्यात्समासान्तः मणिवंशकानि लोहिताख्यप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि नानामणिरत्नमयानि जालपञ्जराणि॥ ६२ ॥ गवाक्षापरपर्यायाणि येषु तानि तथा, पदानामनन्वयोपनिपातः प्राकृतत्वान् , ' अंकामया पक्खा पवखवाड़ाओ' इति अङ्को-रत्न
मू०२७ विशेषस्तन्मयाः पक्षास्तदेकदेशभूताः पक्षबाहवोऽपि तदेकदेशभूता एवाङमय्यः, आह च जीवाभिगममूलटीकाकृत-"अडुपयाः पक्षास्तदेकदेशभूना एवं पक्षवाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वैसा बसकवेलुका य' इति ज्योतीरसं नाम रत्नं तन्मया पंचाः-महान्तः पृष्टवंशा 'बंसकवेलया य' इति महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेलुकानि प्रतीतानि 'स्ययामईओ पट्टिआओ' इति रजतमय्यः पहिका वंशानामपरि कम्बास्थानीयाः 'जायरूपमईओ ओहाडीयो जातरूपं-सुवर्णविशेषस्तन्मय्यः 'ओहाटणीओ' अवघाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणीकलिचस्थानीयाः ‘वयरामईओ उवरिंक पुछणाओ' इति बत्रमय्यो-बजरत्नामिका अवघाटनीनामुपरि पुछन्यो-निविडतराच्छादनहेतुश्चक्षणतरतृणविशेषस्थानीयाः, उक्तं च जीवाभिगममूलटीकाकारेण-"ओहाटणाग्रहणं महत क्षुलुकं च पुञ्छना इति" 'सबसेयरययामयाच्छायणे' इति सर्वश्वतंत्र रजतमयं पुञ्छनीनामुपरि कबेलुकानामध आच्छादनं 'अमयकणगकूडतवणिज्जथूभियागा' अमयानि बाहुल्येनारत्न- ॥ २ ॥ मयानि पक्षश्वालादीनामरत्नात्मकत्वात् कनकानि-कनकमयानि कूटानि-महान्ति शिखराणि येषां तानि कनकन्टानि तप--
[२७]
Aluminary.org
सूर्याभविमानस्य वर्णनं
~133~