________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[२७]
दीप अनुक्रम
हतियग्व्यवस्थितमुत्तरङ्ग तानि ज्योतीरसमयानि -ज्योतीरसाख्यरत्नात्मकानि 'लोहियक्खमईओ' लोहिताशमय्यो लोहिताक्षर
नाधिकाः सूचय:-फलकद्वयसम्बन्धविघटनाभावहेतुः पादुकास्थानीयाः 'वइरामया संधी' बजमयाः सन्धयः सन्धिमेलाः फलकाना, किमुक्तं भवति ?-बजरत्नपूरिताः फलकानां सन्धयः, 'नाणामणिमया समुग्गया' इति समुद्गका इव समुद्गका:- शूचिकागृहाणि तानि नानामणिमयानि 'वयरामया अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलामासादा यत्रार्गला नियम्यन्ते, आह च जीवाभिगममलटीकाकार:- अर्गलापासादो यत्रार्गला नियम्यन्ते इति" एते ये अपि बजरत्नमय्यौ 'स्ययामयाओ आवत्तणपेढियाओ
इति आवर्तनपीठिका नाम यत्रेन्द्रकीलको भवति, उक्तञ्च विजयद्वारचिन्तायां जीवाभिगममूलटीकाकारण- "आवर्तनपीठिका कायबेन्द्रकीलको भवतीति ' अंकुत्तरपासगा' इति अङ्क-अङ्करत्नपया उत्तरपार्था येषां द्वाराणां तानि अनत्तरपार्थकाण 'निर
तरियषणकवाडा' इति निर्गता अन्तरिका-लम्वन्तररूपा येषां ते निरन्तारका अत एव घना निरन्तरिका धनाः कपाटा येषां द्वाराणां , तानि निरन्तरिकधनकपाटानि 'भित्तिसु चेव भित्तिगुलिया छप्पन्ना तिमि होंति' इति तेषां द्वाराणां प्रत्येकमुभयोः पाश्चयोः भित्तिषु-16 भित्तिगताः भित्तिगुलिका-पीठकस्थानीयाः तिस्रः षट्पञ्चाशत्प्रमाणा भवन्ति 'गोमाणसिया (सजा) तइया' इति गोमनस्यः शय्या 'तइया' इति तावन्मात्राः षट्पञ्चाशत्त्रिकसङ्ख्याका इत्ययः ‘णाणामणिस्य णवालरूवगलीलट्ठियसालभंजियागा' इति इदं । दारविशेषणमेव, नानामगिरत्नानि-नानामाणिरत्नमयानि व्यालरूपकाणि लीलास्थितशालभजिकाच-लीलास्थितपुत्तलिका येषु तानि तथा ' चयरामया कूडा रययामया उस्सेहा' इति कूडो-माडभाग उच्छ्यः -शिखरं, आह च जीवाभिगममूलटीकाकृत्-'कूडो माड-6 भाग उच्छ्यः शिखर ' मिति, नवरमत्र शिखराणि तेषामेव माडभागानां सम्बन्धीनि वेदितव्यानि, द्वारशिखराणामुक्तत्वात् वक्ष्य
[२७]
0.30
REmiratna
Primaryam
सूर्याभविमानस्य वर्णनं
~132~