________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
---------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजप्रश्नी मालयगिरी या वृत्तिः
प्रत
सत्रांक
[२७]
दीप अनुक्रम
इत्यदि, तानि कापशीर्षकाणि प्रत्येक योजनमेकमायामतो-दैर्घेणार्द्ध योजनं विष्कम्भेण देशोनयोजनमुच्चस्त्वेन 'सबरयणामया' मूर्याभविइत्यादि विशेषणजातं प्राग्वत् । 'मूरियाभस्स ण' मित्यादि, एकैकस्यां बाहायां द्वारसहसमिति सर्वसल्यया चत्वारि द्वारसहस्राणि, मानद्वारतानि च द्वाराणि प्रत्येकं पञ्चयोजनशतान्यू? उच्चस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'तावइयं चेवे' ति अर्द्धतृतीयान्येव मा वर्णन योजनशतानि प्रवेशतः 'सेया' इत्यादि, तानि च द्वाराणि सर्वाण्युपरि श्वेतानि-श्वेतवर्णोपेतानि बाहुल्येनारत्नमयत्वात् 'वरकणगधूभियागा' इति बरकनका-बरकनकमयी स्तूपिका-शिखरं येषां तानि तथा, 'ईहामिगउसभतुरगमरमगरविहगवालग
मू०२७ किन्नररुरुसरभचमरकुंजरवणलयपउमलयभनिचित्ता खंभुग्गयवरवयरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ताचिव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिन्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति विशे-12 पणजातं यानविमानबद्भावनीयं, 'बन्नो दाराणं तेसि होइ । इति तेषां द्वाराणां वर्णः-स्वरूप व्यावर्णनमयं भवति, तमेव कथयति
तंजहे त्यादि, तद्यथा-'बदरामया णिम्मा' इति नेमा नाम द्वाराणां भूमिभागार्दै निकामन्तः प्रदेशास्ते सर्वे चत्रमया बन्न-19 रत्नमयाः, वनशब्दस्य दीर्घत्वं प्राकृतत्वात् , एवमन्यत्रापि द्रष्टव्यं, 'रिद्वामया पइट्राणा' रिष्टमया-रिष्टरत्नमयानि प्रतिष्ठानानि-10 मूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः' जायस्वोवचियपवरपंचवन्न[चर]मणिरयणकुट्टिमतला ' जातरूपेणसुवर्णेन उपचितैः-युक्तः प्रवरैः-प्रथानः पश्चवर्गमणिभिः चन्द्रकान्तादिभिः रत्नैः-कर्केतनादिभिः कुहिमतलं-बद्धभूमितलं येषां ते तथा 'हंसगन्भमया पलुबा ' हंसगर्भपया-रसग ख्यरत्नमया एलुका--देहल्यः 'गोमेजमया इंदकीला' इति गोमेजकरत्नमया ॥ ६१॥ इन्द्रकीसाः, ' लोहियक्रवमईओ' लोहिताक्षरत्नमय्यः ' चेढाओ' इति द्वारशाखा 'जोइरसमया उत्तरंगा' इति द्वारस्योपरि ।
[२७]
REscalin
marary.au
सूर्याभविमानस्य वर्णनं
~131~