________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
: .
प्रत
सुत्रांक
44
[२७]
:
+
दीप अनुक्रम
सच पूर्वस्यां दिशि, ततो दक्षिणस्यां सप्तपर्णावतंसकः पश्चिमायां चम्पकावतंसकः उत्तरस्यां चूतावतंसकः मध्ये सौधर्मावर्तसका ते च पश्चापि विमानावतंसकाः सर्वरत्नमया ' अच्छा जाव पडिरूवा' इति यावत्करणादत्रापि सहा लण्हा घट्टा मट्टा' इत्यादि विशेपणजातमवगन्तव्यम् , अस्य च सौधर्मावतंसकस्य पूर्वस्यां दिशि तिर्यक असङ्येयानि योजनशतसहस्राणि व्यतिबज्य-अतिक्रम्यात्र सूर्याभस्य देवस्य मूर्याभं नाम विमानं प्रज्ञप्तं, अर्दै त्रयोदर्श येषां तानि अर्द्धत्रयोदशानि, सानि द्वादशेत्यर्थः, योजनशतसहस्राव्यायायविष्कम्भेन, एकोनचत्वारिंशत् योजनशतसहस्राणि द्विपञ्चाशत्सहस्राणि अष्टौ च योजनशतानि अपृचत्वारिंशदधिकानि । ३९५२८४८ किश्चिद्विशेषाधिकानि परिक्षेपेण' परिधिना, इदं च परिक्षेपपरिमाणं 'विवखंभवग्गदहगुणकरणी वहस्स परिरओ होइ' इति करणवशात् स्वयमानेतव्यं, सुगमत्वात् । ' से णं एगण' मित्यादि, नदिमानमेकेन प्राकारेण सर्वतः-सर्वासु दिक्षु समअन्ततः-सामस्त्येन परिक्षितं ॥ ' से णं पागारे' इत्यादि, स प्राकारः त्रीणि योजनशतानि ऊर्ध्वमुच्चस्त्वेन मूले एक योजनशतं निष्क
भण मध्यभागे पञ्चाशत् , मूलादारभ्य मध्यभागं यावत् योजने योजने योजनत्रिभागस्य विष्कम्भतखुटितत्वात् , उपरि-मस्तके पञ्चविंशतियोजनानि विष्कम्भेण, मध्यभागादारभ्योपरितनमस्तकं यावत् योजने योजने योजनषडागस्य विष्कम्भतो हीयमानतया लभ्यमानत्वात् , अत एव मूले विस्तीणों मध्ये संक्षिप्तः, पञ्चाशतो योजनानां त्रुटितत्वात् , उपरि तनुकः पञ्चविंशतियोजनमात्रविस्तारात्मकत्वात् , अत एव गोपुच्छसंस्थानसंस्थितः, 'सबरयणामए अच्छे इत्यादि विशेषणजातं प्राग्वत् , ' से णं पागारे । इत्यादि, स प्राकारो'णाणाविहपंचवन्नेहि । इति नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वं च . पञ्चवर्णापेक्षया द्रष्टव्यं कृष्णादिवर्णतारतम्यापेक्षया वा, पश्चवर्णत्वमेव प्रकटयति- 'कण्हेहिं' इत्यादि, 'ते णं कविसीसगा.
G
G
[२७]
9
VÀ HỘ 8
SAMEarathina
सूर्याभविमानस्य वर्णनं
~130