________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
---------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[२७]
दीप अनुक्रम
श्रीराजपनी कसूर्याभस्य देवस्य सूर्याभ विमानं प्रवतं ?, भगवानाह-गौतम ! अस्मिन् जम्बूद्वीपे यो मन्दर पर्वतरतस्य दक्षिणतोऽस्या रत्नप्रभायाः मयाभावमलयगिरी- पृथिव्या बहुसमरमणीयात् भूमिभागादूई चन्द्रसूर्यग्रहगणनक्षत्रतारारुपाणामपि पुरतो बहूनि योजनानि बहूनि योजनशतानि ततो बुद्धया
| मानवर्णन या वृत्तिः बहुबहुतरोष्टवनेन बहूनि योजनसहस्राप्येवमेव बहूनि योजनशतसहस्राणि एवमेव च वीर्योजनकोटीरेवमेव च बहीर्योजनकोटीकोटीरूद्ध | दरमुरलुत्य अत्र-सार्द्धराजुप्रमाणे प्रदेशे सौधर्मो नाम कल्पः प्रज्ञतः, स च प्राचीनापाचीनायतः, पूर्वापरायतः इत्यर्थः, उदग्दक्षिण
म्०२७ ॥६०॥
| विस्तीर्णः, अर्द्धचन्द्र संस्थान संस्थितो, द्वौ हि सौधर्मेशानदेवलोकी समुदिती परिपूर्णचन्द्रमण्डल संस्थानसंस्थिती, तयोश्च मेरोदक्षिणवती या साधर्मकल्प उत्तरवर्ती ईशानकल्पः ततो भवति सौधर्मकल्पः चन्द्रसंस्थानसस्थितः, 'अचिमाली' इति अचीषि-किरणानि तेषां माला|
चिर्माला सा अश्यास्तीति अधिर्माली किरणमालासङ्घल इत्यर्थः, असत्येययोजनकोटीकोटी: 'आयामविवखंभेणं' ति आयामश्च विष्कम्भवायामविष्कम्भं समाहारो द्वन्दरतेन, आयामेन च विष्कम्भेन चेत्यर्थः, असद्स्येया योजनकोटीकोट्यः 'परि
खेवेणं' परिधिना 'सबरयणामए' इति सर्वात्मना सनमयः 'जाव पडिरूचे' इति यावत्करणात् ' अच्छे सण्हे घड़े महे । इत्यादि विशेषणकदम्बकपरिग्रहः, 'तस्थ ण' मित्यादि, तत्र सौधम्में कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति इल्याख्यातं मया ।
शेपेश्च तीर्थकृतिः ॥' ते गं विमाणे ' त्यादि, तानि विमानानि सूत्रे पुंस्त्वं प्राकृतत्वात् सवरत्नमयानि-सामस्त्येन रत्नमयानि 19' अछाने' आकाशस्फटिकवदतिनिर्मलानि अत्रापि यावत्करणात् ' सहा लण्हा घट्टा मट्ठा नीरया' इत्यादि विशेषणजातं द्रष्टव्यं, तथ पागेवानेकशी व्याख्यातं ' तेसिण' मित्यादि, तेषां विमानानां यामध्यदेशभागे त्रयोदशप्रस्तटे सर्वत्रापि विमानावतं
॥६ ॥ सकानां: स्वस्वकल्पचरमप्रस्तटवर्तित्वात् पञ्चावंतसका:-पश्च विमानावतंसकाः प्रज्ञताः, तद्यथा-अशोकावतंसकः-अशोकावतंसकनामा,
[२७]
TRAIN
REaratindiRana
Swam
सूर्याभविमानस्य वर्णनं
~129~