________________
आगम
(१३)
प्रत
सूत्रांक
[२८]
दीप
अनुक्रम [२८]
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
मूलं [२८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Eaton T
इयसठियपीवरपओहराओ रनावंगाओ असियकेसीओ मिउविसयपसत्यलक्खणसंवेल्लिग्गसिरयाओ ईसं असोगवरपायवसमुट्ठियाओ वामहत्थग्गहियग्गसालाओ ईसिं अद्धच्छिकडक्खचिट्ठिएणं लमाणीओ विव चक्खुल्लोयणलेसेहिं अन्नमन्नं खेज्जमाणिओ (वि) पुढविपरिणामाओ सासयभावमुवगयाओ चन्द्राणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्का (विव उच्चीवेमाणाओ ) विज्जुधणामरियसूरदिप्पंततेयअहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पामा ० दरसि० (पडि० अभि०) चिट्ठति (सूत्रम् २७ )
6
तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनपोधकभावेन 'दुहतो' इति द्विघातो द्विकारायां नैषेविक्यां नेपेधिकीनिषीदनस्थानं, आह च जीवाभिगममूलटीकाकृत –“नेपेधिकी निषीदनस्थान" मिति, प्रत्येकं षोडश २ [ कलश परिपाटयः प्रज्ञप्ताः ते च चन्दनकलशा ' वरकमलपड्डाणा ' इति वरं प्रधानं यत्कमलं तत् प्रतिष्ठानम् - आधारो येषां ते वरकमलप्रतिष्ठानाः तथा सुरभिवरवारिप्रतिपूर्णाञ्चन्दनकृतचर्चाकाः - चन्दनकृतोपरामाः आविद्धकण्ठेगुणा इति आविद्धः - आरोपितः कण्ठे गुणो-रक्तमूत्ररूपो येषां ते आविद्धकण्ठेगुणाः, कण्ठेकालवत् सप्तम्या अलुक्, 'पडमुप्पलविहाणा' इति पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलविधानाः 'सहरयणामया अच्छा सहा लम्हा ' इत्यादि यावत् 'पडिरूवगा' इति विशेषणकदम्बकं माग्वत् 'महया' इति अतिशयेन महान्तः कुम्भानामिन्द्र इन्द्रकुम्भो राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः महाँश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमानाः- महाकलशप्रमाणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन्
For Pasta Use Only
मूल- संपादने अत्र सूत्र - क्रमांकने एका स्खलना दृश्यते यत् सू० २८ स्थाने सू० २७ मुद्रितं
सूर्याभविमानस्य वर्णनं
~136~
bray or