________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
---------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सत्रांक
[२६]
का महत् अभ्ररूपं वाईल अभ्रवाईलं, धाराभिपातरहित सम्भाव्यवर्ष बादलमित्यर्थः, वर्षप्रधानं वादलकं वर्षवादलकं वर्ष कुर्वन्तं बादलकर
महापात वा एजमाण' मिति आयान्त-आगच्छन्तं पश्यति, दृष्ट्वा च तं 'कूडागारसालं' द्वितीया षष्ठ्यर्थे तस्याः कुटाकारशालाया अन्तरं ततोऽनुप्रविश्य तिष्ठति, एवं मूर्याभस्यापि देवस्य सा तथा विशाला दिव्या देवधिदिव्या देवद्युतिदिव्यो देवानुभावः शरीरमनुप्रविष्टः 'से-एणद्वेण पित्यादि, अनेन प्रकारेण गौतम ! एवमुच्यते--' मूरियाभस्से ' त्यादि, भूयो गौतमः पृच्छति
कहिं णं भंते ! सरियाभस्स देवस्स सरियाभे णामं विमाणे पन्नने ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पवयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो उडुं चंदिममरियगहगणणक्खनतारारुवाणं बहूई जायणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहुईओ जोयणकोडीओ बहुईओ जोयणसयसहस्सकोडीओ उड़ दूरं बीतीवइत्ता एस्थ णं सोहम्मे कप्पे नाम कप्पे पन्नने पाईणपडीण आयते उदीणदाहिणविच्छिष्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवपणाभे असंखे जाओ जायणकोडाकोडीओ आयामविकखंभेणं असंखे जाओ जोयणकोडाकोडीओ परि
खेवेणं इत्थ णं सोहम्माणं देवाणं बनीसं विमाणावाससयसहरसाई भवतीति मक्खायं, ते णं विमाणा सवरयणामया अच्छा जाव पडिरूवा, तसिणं विमाणाणं बहुमज्झदेसभाए पंच वडिंसया पं० तंजहा१ असोगवडिंसते २ सत्तवनबाडिंसते ३ चंपकवडिंसते ४ चूयगवडिंसते ५ माझे सोहम्मवडिसए, ते णं
दीप अनुक्रम
%tagrPE-34
(२६)
109009040NOR
CONC
SANEnirahini
सूर्याभविमानस्य वर्णनं
~126~