________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
---------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सत्राक
[२६]
दीप अनुक्रम
श्रीराजप्रश्नी प्रवृत्तदीपत्वादेहेतुतयोपन्यस्तमिति सम्यक्, 'उप्पन्नसड़े उप्पन्नसंसये ' इति प्राग्वत् , तथा 'संजायसट्टे' इत्यादि पदषट्कं प्राग्वत् , भगवद्गीतममलयगिरी-कानवरमिह संशब्दः प्रकर्षादिवचनो वेदितव्यः, 'उद्याए उट्टेइ 'त्ति उत्थानमुत्था-उर्द्ध वर्त्तनं तया उत्तिष्ठति, इह 'उडेइ । इत्युक्ते वर्णन या वृत्तिः क्रियारम्भमात्रमपि प्रतीयेत यथा बक्तमुत्तिष्ठते ततस्तद्वयवच्छेदार्थमुत्थायेत्युक्तं उत्थया उत्थाय जेणेवेत्यादि यस्मिन् दिग्भागे
श्रमणो भगवान् महावीरो वर्तते 'तेणेवेति तस्मिन्नेव दिग्भागे उपागच्छति, उपागत्य च श्रमणं प्रिकृत्व: त्रिवारान् आदक्षिण- ०२५ प्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीकृत्य च वन्दते नमस्यति बन्दित्वा नमस्थित्वा एवमवादीत् । 'मरियाभस्स णं भंते! ' इत्यादि,
कहिंगए। इति क गतः ?, तत्र गमनमन्तरप्रवेशाभावेऽपि दृष्टं यथा भित्तौ गतो धृलिरिति, एषोऽपि दिव्यानुभावो यद्येवं कचित्मत्यासन्ने प्रदेशे गतः स्याचतो दृश्येत न चासो दृश्यते, ततो भूयः पृच्छति-'कहिं अणुपविढे । इति कानुपविष्टः ? कान्तलीन इति |भावः । भगवानाह-गौतम ! शरीरं गतः शरीरमनुपविष्टः पुनः पृच्छति-'सेकेणडेण ' मित्यादि, अथ फेनार्थेन-केन हेतुना भदन्त ! एवमुच्यते-शरीरं गतः शरीरमनुपविष्टः?, भगवानाह-गौतम ! 'से जहानामए ' इत्यादि, कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि आच्छादनं शिखराकारं सा कुटाकारेति भावः, कुटाकारा चासौ शाला च कूटाकारशाला, यदिवा कटाकारेण शिखराकृत्योपलक्षिता शाला कुटाकारशाला स्यात, 'दुहतो लित्ता' इति वहिरन्तब गोमयादिना लिप्ता गुप्ता-बहिम्प्राकारा-1 ता गुप्तद्वारा द्वारस्थगनात् यदिवा गुप्ता गुप्तद्वारा केषाञ्चित् द्वाराणां स्थगितत्वात केपाश्चिचास्थगितत्वादिति निवाता-बायोरपवे-ar शात किल महद गृहं निवात पायो न भवति तत आह-निवातगम्भीरा-निवाता सती गम्भीरा निवातगम्भीरा, निदाता सती विशाला ।। ५८ ।। इत्यर्थः , ततस्तस्याः कूटाकारशालाया अदूरसामन्ते-नातिदूरे निकटे वा प्रदेशे महान् एकोऽन्यतरो जनसमूहस्तिष्टति, स च एक
(२६)
d
ontionary.com
गौतमस्वामिन: वर्णनं
~125