________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
मूर्याभवि
श्रीराजप्रश्नी मलयगिरी या वृत्तिः
मानवर्णनं
प्रत
०२७
सत्राक
[२७]
दीप अनुक्रम
वडिंसगा सवरयणामया अच्छा जाव पडिरुवा, तस्स णं सोहम्मवळिसगस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेज्जाई जोयणसयसहस्साई वीईवइना एत्थ णं सूरियाभस्स देवस्म सूरिया नाम विमाण पन्नने, अद्धतेरस जोयणसयसहस्साई आयामविकखंभेणं गुणयालीसं च सयसहस्साई बावनं च सहस्साई अद्ध य अडयाले जोयणसते परिक्खेवेणं, से णं एगणं पागारेणं सबओ समंता संपरिखिते, से णं पागारे तिनि जोयणसयाई उई उच्चत्तेणं मूले एग जोयणसयं विक्खंभेणं मझे पन्नासं जोयणाई विकखंभेणं उप्पिं पणवीसं जायणाई विकूखंभेणं मृले विच्छिन्ने मज्झे संखिने उप्पिं तणुए गोपुच्छसंठाणसंठिए सबकणगामए अच्छे जाव पडिरूवे, सेणं पागारे णाणा माण] विहपंचवन्नेहिं कविसीसाहि उवसोभिते, तंजहा-किण्हेहि नीलहिँ लोहितेहिं हालिद्देहिं सुकिल्लेहिं कविसीसएहि, ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विखंभेणं देसूणं जोयणं उई उच्चत्तेणं सबमणि(रयणा)मया अच्छा जाव पडिरूवा, सरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं २ भवतीति मक्खायं, ते णं दारा पंचजोयणसयाई उई उच्चत्तेणं अड्राइजाई जोयणसयाई विक्रखंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूमियागा ईहामियउसमतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभनिचित्ता खंभुग्गयवरवयरवेइया परिगयाभिरामा विजाहरजमलजुयलजंतजुनंपिव अच्चीसहस्समा
[२७]
SanEauratonRNA
S
unmarary.org
सूर्याभविमानस्य वर्णनं
~127~