________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [२४-२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२४-२५]
दीप
कुर्वन्ति, एवं समवसरणादिकरणविधिरेकैकस्मिन्नाव्यविधी प्रत्येक २ तावद्वक्तव्यो यावद्देवरमणे पवत्ते यावि होत्था इति तत ईहामृगऋपभतुरगनरमकरविहगल्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापमलताभक्तिचित्रं नाम तृतीय दिव्यं नाट्यविधिमुपदर्शयन्ति ३.2 तदनन्तरं भूयोऽपि समवसरणादिविधिकरणानन्तरमेकतो चर्क-एकतश्चक्रवालं द्विधातश्चक्रवालं चकार्द्ध चकवाल नाम चतुर्थ दिव्यं नाट्यविधिमुपदर्शयन्ति ४, तदनन्तरमुक्तविधिपुरस्सरं चन्द्रावलिपविभक्ति मूर्यावलिपविभक्ति वलयावलिपविभक्ति हंसावलिपविभाक्ति एकावलिपविभक्ति ताराबलिपविभाक्ति मुक्तावलिपविभक्ति कनकाचलिपविभक्ति रत्नावलिपविभक्त्यभिनयात्मकमावलिपविभक्ति नाम पञ्चमं नाट्यविधिमुपदर्शयन्ति ५ तदनन्तरमुक्तक्रमेण चन्द्रोद्मप्रविभक्तिसूर्योगमप्रविभक्तियुक्तमुद्गमनोद्गमनपविभक्तिं नाम पठं नाटयविधिमुपदर्शयन्ति ६ तत उक्तप्रकारेण चन्द्रागमनपविभक्तिसूर्यागमनपविभक्तियुक्तमागमनपविभक्तिनाम सप्तमं नाट्यविधिमुपदर्शयन्ति ७, तदनन्तरमुक्तक्रमेण चन्द्रावरणप्रविभक्तिमूर्यावरण विभक्तियुक्तमावरणावरणाविभक्तिनामकमष्टमं नाट्यविधि ८ तत उक्तक्रमणैव चन्द्रास्तमयनपविभक्तिसूर्यास्तमयनपविभक्तियुक्तमस्तमयनपविभक्तिनामकं नवमं नाटयविधि ९ तत उक्तमकारेण चन्द्रमण्डलपविभक्तिमूर्यमण्डलपविभक्तिनागमण्डलपविभक्तियक्षमण्डलपविभक्तिभूतमण्डलपविभक्तियुक्तं मण्डलपविभक्तिनामक दशमं दिव्यं । नाट्यविधि १० तदनन्तरं उक्तकमेण ऋषभमण्डलपविभक्तिसिंहमण्डलपविभक्तिहयविलम्बितमजविलम्बितहपविलसितगजविलसित
मत्तहयविलसितमत्तगजविलसितमत्तहयविलंबितमत्तगजबिलांवितं विलंबिताभिनयं द्रुतविलम्वितं नाम एकादशं नाट्यविधि ११ तदनॐान्तरं सागरमविभक्तिनागरपविभक्तिअभिनयात्मकं सागरनागरपविभक्तिनाम द्वादर्श नाट्यविधि १२ ततो नन्दापविभक्तिचम्पापवि
भक्तचात्मकं नन्दाचम्पापविभक्तिनाम त्रयोदशं नाट्यविधि १३ ततो मत्स्याण्डकमविभक्तिमकराण्डकमविभक्तिजारमविभक्तिमारप
अनुक्रम [२४-२५]
SAREairatna
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~118~