________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
----------------------------------- मल २४-२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२४-२५]
RRC
दीप
श्रीराजमश्नी विभक्तियुक्तं मत्स्याण्डकमकराण्डकजारमारपविभक्तिनाम चतुर्दशं नाट्यविधि १४ तदनन्तरं कमेण क इति) ककारपविभक्तिः, ख सूर्याभकर्त मलयगिरी- इति खकारप्रवि० ग इति गकारमय इति घकारण ङ इति उकारप्रविभक्तिरित्येवं क्रमभाविककारादिपविभक्तिअभिनयात्मक द्वात्रिंशद्विषं या दृचिःककारखकारगकारचकारडकारपविभक्तिनामक पञ्चदशं दिव्यं नाट्यविधि १५ एवं चकारछकारजकारझकारअकारमविभक्तिनामकं का नृत्यं ॥ ५५॥
पोडशं दिव्यं नाटयविधि १६ टकारठकारडकारढकारणकारपविभक्तिनामकं सप्तदशं दिव्यं नाट्यावधि १७ तकारथकारदकारधकारनकारप्रविभक्तिनामक अष्टादर्श नाट्यविधि १८ पकारफकारबकारभकारमकारपविभक्तिनामकमेकोनविंशतितमं दिव्यं नाट्यविधि | ०१५ १९ततोऽशोकपल्लवप्रविभक्त्याम्रपल्लवप्रविभक्तिजम्बूपल्लवप्रविभक्तिकोशम्बपल्लवप्रविभक्त्यभिनयात्मक पल्लुचपविभक्तिनामकं विंशतितम दिव्यं नाट्यविधि २० तदनन्तरं पद्मलतापविभक्तिनागलतापविभक्तिअशोकलताप्रविभक्तिचम्पकलतापविभक्तिचूतलतापविभक्तिबनलतापविभक्तिवासन्तीलतापविभक्तिकुन्दलतापविभक्तिअतिमुक्तकलतापावभक्तिश्यामलतापविभक्तिअभिनयात्मकं लतापविभक्तिनामकमेकविंशतितमं दिव्यं नाट्यविधि २१ तदनन्तरं तं नाम द्वाविंशतितमं नाट्यविधि २२ ततो विलम्बितं नाम त्रयोविंशतितम २३ द्रुतविलम्वितं नाम चतुर्विंशतितम २४ अश्चितं नाम पञ्चविंशतितमं २५ रिभितं नाम पड्रिंशतितमं २६ अश्चितरिभितनाम सप्तविंशतितमं २७ आरभट नाम अष्टाविंशतितम २८ भसोलं नाम एकोनत्रिंशति(त)म २९ आरभदभसोलं नाम त्रिंशत्तम ३010 तदनन्तरमुत्पातनिपातप्रसक्तं सहुचितप्रसारितरेवकरचितं भ्रान्तसम्भ्रान्त नाम एकत्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति ३१ तदनन्तरं च श्रमणस्य भगवतो महावीरस्य चरमपूर्वमनुष्यभवचरमच्यवनचरमगर्भसंहरणचरमभरतक्षेत्रावसर्पिणीतीर्थकरजन्माभिषेक- ॥ ५५॥ चरमबालभावचरमयौवनचरमकामभोगचरमनिष्क्रमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्त्तनचरमपरिनिर्वाणनिवदं चरमनिबद्धं
अनुक्रम [२४-२५]]
GEO
SAMEmirathind
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~119~