________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [२४-२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजमश्नी मलयगिरीया वृत्तिः
नाट्योपसंहार स्वस्थानगतिश्च
प्रत सूत्रांक [२४-२५]
॥ ५४॥
म०२५
दीप
बहव देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिवं देविहि दिवं देवजुर्ति दिवं देवाणुभागं दिवं पत्नीसहबद्धं नाडयं उबदसित्ता समणं भगवं महावीरं तिसुत्तो आयाहिणपयाहणं करेइ २ ना वंदति नमसति वंदित्ता नमंसित्ता जेणेव सूरियामे देवे तेणेव उवागच्छन्ति तेणेव उबागच्छिता सरियाभं देवं करयलपरिग्गहियं सिरसावनं मत्थए अंजलिं कट्ट जएणं विजएणं बद्धावति २ ना एवमाणनियं पञ्चप्पिणति (स.२४) तए णं से सूरिया देवे तं दिवं देविहिं दिवं देव जुई दिवं देवाणुभावं पडिसाहरद पडिसाहरेता सणेणं जाते एगे एगभए तए णं से सरियाभे देव समणं भगवं महावीर तिक्खुनी आयाहिणपयाहिणं करेइ बंदति णमंसति वंदिता णमसिना निगपरिवालसद्धिं संपरिबुडे तमेव दिवं जाणविमाणं दुरूहति दुरूहिना जामेय दिसिं पाउदभूया तामेव दिसि पडिगया ॥ (सू.२५)
ततो द्वितीयं नाट्यविधिमुपदर्शयितुकामा भूयोऽपि पागुरुप्रकारेण समकं समवसरणादिकं कुर्वन्ति, तथा चाह-'तए णं ते वहवे देवकुमारा य देवकुमारीओ य समकमेव समोसरणं करोति' इत्यादि पागुक्तं तदेव तायद्वक्तव्यं यावत् 'दिवे देवरमणे पबत्ते याचि होत्था' इति । 'तए णमित्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाच श्रमणस्य भगवतो महावीरस्य पुरतो गौतमादीनां श्रमणानां आवर्तमत्यावर्तश्रेणिप्रश्रेणिस्वस्तिकपुष्पमाणवकवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपनपत्रसागरतरवासन्तीलतापद्मलतापक्तिचित्रं नाम द्वितीयं नाट्यविधिमुपदर्शयन्ति । तदनन्तरं तृतीयं नाट्यविधिमुपदर्शयितुं भूयस्तथैव समवसरणादिकं
अनुक्रम [२४-२५]
॥ ५४॥
JASTI
aauraryorg
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~117~