________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [२४-२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२४-२५]
भियं २७ आरभई २८ भसोलं २९ आरभडभसोलं ३० उप्पयनिवयपवर्त संकुचियं पसारियं रया (खेय)रदयभंतसंभंतणामं दिवं णट्टविहिं उपदंसेति । तए णं ते पहवे देवकुमारा य देवकुमारीयाओ य समामेव समोसरणं करति जाप दिल्वे देवरमणे पवने यावि होत्था तए णं ते बहवे देवकुमारा थ देवकुमारीओ य समणस्स भगवओ महावीरस्स बभवच रियणिबद्धं च (देवलायचरियनिबद्धं च) चवणचरियणिपद्धं च संहरणचरियनिवद्धं च जम्मणचरियनिबद्धं च अभिसे अचरियनिबद्धं च पालभाबचरिशनिबद्ध स जोवणचरियनिबद्धं च कामभोगचरियनिबद्धं च निक्षमणचरियनिवद्धं च तवचरणचरियनिषद्धं च (णाणुप्पारचरियनिवद्धं च )तित्थपरत्तणचरियनिष्परिनिवाणचरियनिवद्धं च चरिमचरियनिवद्धं च णामं दिवं णट्टविहि उवदंसेंति ३२॥ तए णं ते यहं देवकुमारा व देवकुमारीयायो य चउविहं वाइनं वापंति, तंजहा-ततं विततं घणं युमिरं, तए ण ते वहये देवकुमारा य देवकुमारीओ य चउविहं गयं गायंति, तंजहा-उक्खिनं पायन भंदाय रोइयावसाणं च । 'तए ण ते बहवे देवकुमारा य देवकुमारियाओ य चउविहं णट्टविहिं उपदंसन्ति, तंजहाअंचियं रिभिर आरभई भसोलं च, तए णं ते बहो देवकुमारा य देवकुमारियाओ य चउबिह अभिणयं अपिणति, जहा-दिटुंतियं पाडितियं सामन्तीवणिवाश्यं अंतामझावसाणियं, नए णं ते
दीप
अनुक्रम [२४-२५]
JMEarathiEAR.
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~116~